________________
छदोनुशासन
१२७ द्विमात्रश्चैकः मतान्तरे चगण त्रयं वा यत्र तद्यशाधवलम् । यथा “जे तुह पिच्छहि वयणकमल, ससहरमंडलनिम्मलु, जेविहु पालहिं भिच्चकम्मु, थुणहिं जि निरुवमु विक्कमु ॥ जेविहु सासणु धरहिं, पायकमलं जे पणमहिं, ता हंत लच्छी विमुह पहु जसधवलिधदिसिमुह ।।" ३५ ०षडहावाद्ये तुर्य पादौ द्वितीये पश्चमे चौ शेषे पाभ्यां चःपो वा कीर्तिधवलम् । तत्र पडही धवले प्रथमे चतुर्थे च पादे द्वो षण्मात्रावेको द्विमात्रो, द्वितीये पञ्चमे च पादे द्वौ चतुर्मात्री, शेषे तृतीये षष्ठेच षगणद्वयात्परश्चतुर्मात्रः पंचमात्रो वा चेत्तदा कीर्तिधवलम् यथा “ उक्करडा खलचउगज्जउ, चिरु जुज्झुमणु, उन्नामउ सिरु कसरु म लज्जओ, थक्क महब्भर तुहु कट्टहिं । अन्नन्न तिहुअणि कित्ति धवल विसाओ तुह बट्टइ ।। " ३६ ०चतुरंहावोजे पश्चौ समे पचचाद्दस्तो वा गुणधवलम् । तत्र चतुरंहौ धवले विषमपादयोरेकः षण्मात्रौ, द्वौ चतुर्मात्रौ समयोः षचचेभ्यः परो द्विमात्रस्त्रिमात्रो वा चेत्तदा गुणधवलं यथा “ कद्दमभग्गा मग्गुलया, वहुपिहुला दुत्तरजलुलया । तिम्व भरु बहसु गुणधवलया, जिम्व केम्वइ न हसन्ति पिसुणया ।" ३७ ०षचताः षचौ भ्रमरः । ओजपादयोः षण्मात्रचतुर्मात्रत्रिमात्राः समयोः षण्मात्रचतुर्मात्रौ चेत्तदा भ्रमरो धवलम् यथा “कित्ति तहारी वण्णविणु कइ अन्नुन (न) वणहिं । मालइ माणिवि किं भमर धत्तुरइ लग्गहिं ॥" ३८ ०षचताः षचचा अमरम् । ओजे षण्मात्रचतुर्मात्रत्रिमात्राः समे षण्मात्र एकश्चतुर्मात्रौ द्वौ चेत्तदाऽमरं धवलम् । यथा “इंदहु तुहुं गुणि अहियउ, सग्गुवि पहु मइं वाहिअउ । अमरविलासिणि गीअऐ, तुह पर कित्ति निसामिअए ।।” ३९ आद्ययोः पची अन्त्ययोश्रुः सर्वत्रान्ते तो दो वा मङ्गलम् । आद्ययोः प्रथम द्वितीययोः पादयोः प्रत्येकं षगणश्चगणत्रयं च, अन्त्ययोस्तृतीयचतुर्थयोः प्रत्येकं चगणपञ्चकं सर्वपादेषु चान्ते त्रिमात्रो द्विमात्रो वा चेत्तदा मङ्गलार्थसंबद्धत्वात् मङ्गलम् यथा “तुह असिलट्ठिहिं नरवइ मङ्गलकारणि, विस्थारिअ निम्मलयर