________________
१२६
छंदोनुशासन चतुष्पदीषुषचचदाः सङ्कुलकमिति पठन्ति, तदत्रैवान्तर्भतम् ॥ २९ ०त उपवदनकम् ॥ पचचेभ्यः परस्त्रिमात्रश्चेत्तदोपवदनकम् । यथा “ आमुलुवि बहुपंकिण संवलिअ सव्ववारपडिवोह सोहरहिय । कंटयसयसंसेविअजलसयण, जिणउववयणु न सोहहिं कमलवण ।।" ३० ०ते यमितेऽन्तेऽडिला ॥ ते वदनकोपवदनके चतुर्णी पादानां द्वयोर्द्वयोर्वान्ते यमकिते सत्यडिला । तत्र चतुर्णी यथा “ नवघणभमभमंतसारंगह, कुंजकुसुमगुजिरसारंगहं । मुहविलसंतअडिलसारंगहं । लीलावणहं तरुणि सारंगहं" १ ।। द्वयोर्द्वयोर्यथा "जहिं छिज्जहिं नरसीस भुअग्गल, ते हु नरय हु जा दारभुअग्गल । सा मई सुअणहं कह पारद्धि अ, जं निसुणंतं बुद्ध पारद्धिअ" २ ।। चतुर्णा यमके मडिलेत्यन्ये । ३१ पिदावुत्थकः ।। पगणत्रयं द्विमात्रश्चान्ते यमिते उत्थक्कः । अवस्थितक इत्यन्ये यथा “ निद्दद्धदड्ढविरहानलेण, संतावतुलिअवडवाणलेण । मुत्थाविअ नवघणमंडलेण, उअ थक्क पहिअ कयघघलेण" ३२ ०धवलमष्टपात्षट्पाच्चतुष्पात् ॥ अष्टपात्षट्पाच्चतुष्पाच्च धवलं नामच्छन्दः । यदाह । धवलनिहेण सुपुरिसो, वण्णि जइ जेण तेण सो धवलो । धवलोवि होइ तिविहो, अट्ठपओ छप्पओ चउप्पाओ' १ ।। धवलानि च सातवाहनोक्तिषु द्रष्टव्यानि । दिग्मात्रं तूदाहरिप्यते । ३३ ०तत्राष्टांहबोजे चिदौ समे चौ श्रीधवलम् । तत्र धवलेषु मध्येऽष्टाहौ धवले विषमेषु पादेषु चत्रयं द्विमात्रश्चेकः, समेषु पादेषु चद्वयं यत्र तच्छ्रीधवलं वसन्त लेखेत्यन्ये । यथा “ खीरसमुद्दिण लवणजलहि, कुवलय कुमुयहि, कालिंदी, सुरसिंघु जलिण, महुमहणु हरिण । कइलासिण सरिसउ हू किरि, सो अंजणगिरि, इह तुह जससिरि धवविओं पहु, किं पंडुरु नहु' ३४ आये तृतीये विदो द्वितीये तुर्ये चिः शेषे त्वोजे चातौ समे चोदौ चिर्वा यशोधवलम् । अष्टांहौ धवले आद्यतृतीययोः पादयोश्चगणत्रयं द्विमात्रश्च । द्वितीयतुर्ययोश्चगणत्रयं । शेषेषु चतुर्पु पादेष्वोजयोः पञ्चमसप्तमयोद्धौँ चगणौ त्रिमात्रश्चकः समयोः । षष्ठाष्टमयोः चगणद्वयं