________________
छंदोनुशासन
१२५
२ वस्तुकमित्यन्ये अत्र केचित्षोडशभ्यो लघुभ्य आरभ्य लघुद्वयवृद्धया वंशादीन् वस्तुकविशेषानाद्दुः । यथा वंसो वित्तो बालो वाहो वामो बलाहओ विंदो । विद्धो विसो विसालो विसारओ वासरो वेसो । ३ । लुंगो रंगो भिंगो, भिंगारो भीसणो भवो भालो । भद्दो भग्गो भट्टो भीरू तत्तो भडो भसलो । ४ । अलओ वलओ, मलओ, मञ्जीरो मयमओ, मओ माणी । महणो मसिणो मउलो महो हो महवो मुहलो । ५ । एए नामनिबद्धा, चउवीसकला हवंति वत्थुवया । सोलह लहुआउ लहुहिं, वड्ढमाणेहिं दोदोहिं । ५ । एते च वस्तुवदनक प्रस्तारान्तर्भूतत्वात्पृथग् न लक्षिताः । तत्प्रस्तारे हि अष्टौ कोटीकोट्यः समधिकास्ततः कियन्तो भेदाः परिगणयिष्यन्ते इत्यास्तां तावत् । २६ ० षोऽजचः पपौ रासावलयम् अदौ षण्मात्रस्ततः जगण - रहितः चतुर्मात्रस्ततः षण्मात्रपञ्चमात्रौ यत्र तद्रासावलयं यथा माणु म मेल्हि गहिल्लिर निहुईहोहि खणु, उअयओ चंदु पयट्टओ रासावलय खणु । दिक्खि हिवि नयणिहिं पर हलि मयणहय, वल्लह पयह पति भणति वयणसय
66
""
|| ३ || इदं चतुष्पदी वस्तुकं चेत्येके ।। २७ • द्वयोरर्द्धसङ्करे सङ्कीर्णम् || द्वयोर्वस्तुवदन करासावलययोरर्द्धयोः सङ्करे यदि वस्तुवदनकस्य पूर्वार्ध रासावल्यस्योत्तरार्द्ध रासावलयस्य वा पूर्वार्द्ध वस्तुवदनकस्योत्तरार्द्ध तदा सङ्कीर्णम् कमेण यथा “अविहडअवरुप्परपरूढु गणगंठिनिबद्धोओ, अइआरिण हलि गलइ पेम्मु सरलिमसयलद्धओ | माणमडप्फरुतुह न जुतु उत्तिमरमणि, भिभणि वारउं वार वार वारिणगमाणे । १ । सवणनिहिअहीरयहसत कुंडलजुयल थूलामलमुत्तावलिमंडिअथणकमल । सेअसुअपंगुरणबहलसिरिहंडरसुज्जल बहुपहुल्लविअ इल्लफुल्लफुल्ला विअकुंतल |२| २८ ० षचचाहो वदनकम् ॥ षचचेभ्यः परो द्विमात्रश्चेत्तदा वदनलं यथा "अज्जवि नयण न गेव्हइ तरलिम, अज्जवि वयणु न मेल्लइ भोलिम | अज्जवि थणहरु भरु न पडिच्छर, तुवि मुद्धाहं दंसणि जगु भुज्झइ ॥ २ ॥ केचित्सम
०
८८