________________
११४
छंदोनुशासन नीसहं । कयलीदलमारुओ वि किरइ हुअवहं पि व जीए, दाहो मुद्धाइ एस कह समइ गुणालय तीए ॥” ७९ ०आदौ यश्चित्रलेखा ॥ सा अधिकाक्षरा आदौ यश्चेच्चित्रलेखा । यथा “नहयलम्मि सयलदिसामुहेसु गहणम्मि गिरिवरे, सरिपुवखरिणिआसु देवउलएसु भित्तिसु नयरे । दूरम्मि पासे घरम्मि अंगणपएसए तुह, चित्तलिहि पि व मयच्छि पेच्छामि सुंदरं मुहं ।।" ८० ०पौ मल्लिका । साधिकाक्षरा आदौ पौ चेन्मल्लिका । यथा “उन्भिज्जउ मायंदमंजरी पाडला दलओ चिरं सा, पायडविससिरी अ नोमालिआ वि निब्भरं । विअसउ वसंतंमि फुडं मणहरा असोअवल्लिआ, एकच्चिअ भसलस्स माणसं हरइ हन्त मल्लिआ।" ८१ सा तुर्जपा दीपिका ।। सा मल्लिका चतुर्थः पश्चेद्दीपिका यथा “मत्तवारिहरपतिरुद्धहरिणकमऊहसोहए, रोअसीकंदरुससंतघोरअंधयारवूहए। रमणवासभवणाहिसारिआण रुइरविज्जुलेहिआ, कामिणीण अवलोअकारिणी हवइ इह करदीविआ॥" ८२ ०ताभिल्लक्ष्मिका ।। ताभिरधिकाक्षरादिभिः संकीर्णा लक्ष्मिका यथा “केसरकुरबयमायंदतिलयअसोककोरया, विरहाणालडझंतनिविणिजीवियचोरया। एदे किर दुप्पिच्छा विलसति मणोहवसरा, जेसुं ते कह निग्गमियव्वा महुलच्छिवासरा" ०अत्राद्यपादत्रये अधिकाक्षरा चतुर्थपादे मुग्धिका । एवमन्याभिरप्युदाहार्या । केचित्सवैरपि खञ्जकभेदैः सङ्कीर्णतायां लक्ष्मिकामिच्छन्ति ॥ ८३॥ चतुष्पञ्चषट्सप्ताष्टनवपा मदनावतार-मधुकरी-नवकोकिला-कामलीला-सुतारा-वसन्तोत्सवाः ॥ चतुरादिपाः क्रमेण मदनावतारादयो भवन्ति तत्र चतुर्भिः पञ्चमात्रर्मद. नावतारो यथा “गिज्जति गीईओ पिज्जति मइराओ, नचंति वेसाओ परिल्हसिअकेसाओ । एवमन्नोन्नपरिरंभणासारए, कीलंति रामाओ मयणावयारए ।।" २ पञ्चभिर्मधुकरी यथा “चरणेणवि नवफुडिअकुडयमपरिघट्टयंतिआ, पक्खवाएणवि बिहसिअकेअयमच्छिवंतिआ । उअह झत्ति एसा निम्मलयरगुणाणुरंजिरी, अहिसरइ विअसंतजाइकुसुमं चिअ महुअरी"