________________
छदोनुशासन
११३ मागधनकुंटीनकुंटक समनओटकेप्वन्त्यस्य चतुर्मात्रस्य स्थाने त्रिमात्रश्चेद्भवतितदा तरङ्गकम् । यथा “बहुविहुभावमुद्धमहुरत्तणमन्दिरं, पवणु असामसरसीरुहसुन्दरं । निम्मलकंतिपुजपरिलद्धयचंगयं, सोहइ तीइ दीहनयणाण तरङ्गिों ।" ७५ ०गान्तं पवनोद्धतम् ।। तरङ्गकमेव गान्तं अन्ते गुरुणाधिकं पवनोद्वतं यथा “भसला दंसयंति महुपाणपरव्वसाणा उत्कंठा तरलियमणाण नियवलहाण । निब्भरमहुरगीइरवमुच्चरिउं इमासु, दोलाकीलणाई पवणुदयवल्लियासु ॥" ७६ ०चाभ्यां पाभ्यां पाद्वा तिनिध्यायिका ॥ द्वाभ्यां चतुर्मात्राभ्यां पञ्चमात्राभ्यां एकस्माद्वा पञ्चमात्रात्परं त्रिमात्रत्रयं चेत्रिधाप्येषा निध्यायिका । चाभ्यां तिर्यथा । “हा खामोअरि कुरंगनेत्तिए, वयणमऊहजिअचंदकंतिए । निज्झा(व्वा)इयजीवाविअमणसिए, दूसहो तुज्झ विरहानलो पिए" २ पाभ्यां तिर्यथा “निज्झाइअइ जत्थ मयमयवल्लरी, ललिअकंतिचंगे कलंकसोअरी। सेवंति तं तुह मुहचंदयं सया, उविच वालहरिणच्छि चउरया" ३ पात्तिर्यथा “हरइ जम्मसयसंचिआई, भवियणा असेसदुरिआई। तुह मुहं जणियमयणमाह निज्झाइअं पि भुवणनाह" २८ केचित्तु पचाभ्यां तिरिति निध्यायिकां वदन्ति । यथा “वम्मीसरकंचणतोमरललिआ, दिट्ठा छुडु सुंदरि चंपयकलिआ । घुलिओ छुडु दक्खिणओ गंधवहो, बिल(य)लिओ ता पहियाण मणोरहो ॥” ७७ ०चुपौ युग्न जोऽधिकाक्षग ॥ पञ्च चतुर्मात्रा एकः पञ्चमात्रस्तथा समो न जगणोऽधिकाक्षरा । यथा “उज्जागरओ कवोलपंडुत्तणं तणुअत्तं, दीहुण्हा सासदंडया चित्तए विवसन्तं । अहिअक्खरजंपिएण किं वा सुहय तुहविरहे, सा एताहे वराइआ निअयं मरणं लहे ।।'' ७८ ०सा तुर्यपा मुग्धिका ॥ सा अधिकाक्षरा तुर्योपि चेत्पगणो भवति तदा मुग्धिका । यथा “जीए लग्गेइ चंदणं गरलरसं व दूसह, अंगपि अ जीए तावइ ससी अणंग