________________
११२
छंदीनुशासन " राई चंदकिरणधवला मणहरणा पुप्फमाला, नीलुप्पलपसूणपरिवासमहाघाजुण्णहाला । गेहं रयणदीवरुइरं रुइगीअं पंचमेणं, तेण विणा असारमखिलं खु कामलेहाधरेणं" ६८ ०षचीदाश्चन्द्रलेखा ॥ एकः षण्मात्रश्चत्वारश्चतुर्मात्रा द्विमात्रश्चैकश्चन्द्रलेखा । यथा “ मयणंविआरसमुद्दलहरिवित्थारकारिणी, जणिआणदचंदमणिणिन्भरसारसारणी । उच्छलंतला यण्ममउहावलिपसाहिआ, मज्झ नयनकुमुआण इमा सा चंदलेहिआ” ६९ चिपचाः क्रीडनकं जैः ॥ चतुर्मात्रत्रय एकः पञ्चमात्रस्त्रिमात्रश्च जैरित्यष्टभिर्यतिश्चेत् क्रीडनकं । यथा “कंकणकिकिणिनेउरकलयलमुहलं, पवणपहल्लिरसिचयंचिअरायणयलं । दीहोच्छल्लणखेल्लणकयलोलणय, सहइ इमाए अंदोलण कीलणयं ।।" ७० ०षपचतदा अरविन्दकं ॥ षट्पञ्चचतुत्रिद्विमात्रा अरविन्दकं यथा “ओअह तुब्म विरहे इमाइ मुहकमलं, अविरलबाहधाराविलुलिअकज्जलं । अन्मलेहपिहिअं व पुण्णिमचंदयं, सेवलसंवलियं व नवारविंदयं।।" ७१ ० पलदलचदगागौ मागधनकुटी । षण्मात्रलघुद्विमात्रलघुचतुर्मात्रद्विमालगुरुभ्यः परौ गुरू चेन्मागधनर्कुटी । यथा “नवमयरंदपाणपायडमय उत्ताला, भमरा रुणरुणंति कायलिकयसद्दाला । पंचममुग्गिरंति एआ अवि दिट्ठीओ, चूअंकुरुकसायकंठा कलयंठीओ ॥" ७२ सचेन्नकूटकम् । घलदलचढगात्सगणश्चेत्तदा नर्कुटकं यथा "परिमललुद्ध लोलअलिगीअसणकुडयं, जाव न जग्गवेइ विसमत्थमहाभडयं । माणं मोत्तुआण माणंसिणि स(म)प्पणयं पेम्मभरेण ताव अणुसर सहि वल्लहयं ।” ७३ ०षजी सिः समात् ।। एकः पण्मात्रो जगणः ' सगणत्रयं च समान्नकूटकं समनकुटकमित्यर्थः । यथा “सयलसुरासुरिंदपरिवंदिअपायतलो, निरुवमझाणनाणवसनासिअकम्ममलो । निवसउ मे मणम्मि भवयं सिरिवीरजिणो, विलयं जंति कामपमुहा जह ते अरिणो ।" नलगजसाः ससौ यदि तदा समनर्कुटकमिति तु संस्कृतनकुंटेनैव गतार्थमिति नोक्तम् । ७४ त्रिष्वप्यन्त्यचस्य ते तरङ्गकम् ॥ त्रिष्वपि