________________
छंदोनुशासन हवइ झत्ति तेलोक्कनिज्जयसमत्थओ।" ६२ ०सा तान्ता सालभलिका ॥ सा मञ्जरी त्रिमात्रान्ता सालभञ्जिका यथा चरणकमललग्गे वि हु पिअयम्मि पकोविरी, सालभंजिअव्व सहि कीस दुमंसि अजंपित्ते । सुणसु समुल्लसति पिअमाहवीकुलकलयला, मयणविजयदुंदुहिझुणी इव पूरिअनहयला ॥" ६३ °चादिः कुसुमिता ॥ सैव मञ्जरी पादादौ चतुर्मात्रश्चेत्कुसुमिता यथा "मयपरिपुट्टपुट्टकलयंठीपञ्चमनिब्भरा, विहडप्फुडभमंतभसलावलिकलयलसुन्दरा । घणघोलंतमलयपवणोडुअकुसुमिअकेसर, हिअयं निम्महंति न हु कस्स इमे महुवासरा ॥” ६४ षश्चगौ द्वितीयषष्टौ जो लीर्वा द्विपदी ॥ एकः षण्मात्र पञ्च चतुर्मात्रा गुरुश्च । तथा द्वितीयषष्टौ चगणौ जो ली; द्विपदी । यथा “सा रे वच्च पहिअ निअदइअं परिहरिऊण सव्वहा, इह हि समुत्थरंतकुसुमायरमासमुहम्मि अन्नहा । परहुअजुवइगीअहालाहलविहलंघलिअचित्तओ, वलसि न दुवइ पि वम्मीसरसरनिउरंवछित्तओ ॥” १ इहान्यापि सुमनस्ताराज्योत्स्नामनोवतीप्रभृतयः सप्तत्रिंशद्गणसमा द्विपद्यो विपुलाचपलादयोऽष्टवर्द्धसमाश्च कैश्चिन्निबद्धास्ताश्च क्वचित्काश्चिदन्तर्भवन्तीति पृथग्नोक्ता । ६५ ०साद्ये न्ले छै रचिता ॥ सा द्विपदी आये चगणे न्ले लघुचतुष्टये सति छैः सप्तभिर्मात्राभिर्यतिश्चद्गचिता। रतिकेत्यन्ये । यथा “ नच्चिरकीरमिहुणकोलाहलमुहलिअकलमच्छेत्तओ, दिम्मुहमहमहंतगंधुक्कडविहसिअसत्तवण्णओ । विरइअमुद्धदुद्ध सुंदरिम अविरलकासहासओ, पिअसहि मा पिअम्मि परिकुप्पसु जं सरओ समागओ।" ६६ गन्तारनालम् ॥ सा द्विपदी गुर्वन्ता एकेन गुरुणा वृद्धा आरनालं । . यथा “अविरलबाहवारिधारावलिवियलणसोणलोअणाए, दारुणपंचबाणवाणाहयहिअयफुरंतेवअणाए । तुह विरहंमि चंदमंदानिलचंदणतावजालिआए, अहिणवमार नालवणयं पि तीइ तं कुणसि बालिआए" ६७ ० उपान्त्यलोना कामलेखा ॥ सैव द्विपदी अन्त्यस्य गुरोः समीपमुपान्त्यं तत्र यो लस्तेनोना कामलेखा । यथा