________________
११०
छंदोनुशासन
खण्डं नाम खञ्जकं यथा “नच्चाविअचंदणवणो, मच्चाविअमहुअरगणो । खंडिअमाणिणिमाणओ, वाअइ दाहिणपवणओ ।। " ५४ ० षचता उपात् ॥ षण्मात्रश्चतुर्मात्रस्त्रिमात्रश्च उपात्खण्डकं उपखण्डकमित्यर्थः यथा “ साहीणो चित्तण्णुओ, पणओ खंडिअमन्नुओ । माए पवरणदुल्ल्हो कत्तो लब्भइ वल्लहो ।।" ५५ ० षचौ खण्डिता ॥ एकः षण्मात्रो द्वौ चतुर्मात्रौ खण्डिता यथा “उज्जग्गरकसायनयणं, हिअयलग्गजावयं चलणं । खंडिआइ दट्ठूण पिअं मरणयम्मि हिअयं निहिअं ।। ५६ ० त्रयोऽप्यव लम्बकः ॥ योऽपि खण्डोपखण्डखण्डिताभेदाः प्रत्येकं अवलम्बकसंज्ञाः । संज्ञाप्रयोजनं द्विपदी खण्डे | ५७ ०पवीर्युग्जो लीव हेला || षण्मात्रश्चतुर्मात्रचतुष्टयं तथा युक् समस्थानगतो जो लीव हेला । यथा कोअंडं पसूणरइअं गुणो महुथरा, बाणा कामिणीण नयणा विलासगहिरा । समयतणू जडो सहयरो तुसारकिरणो, हेलाए तहवि भुवणं जिणेइ मयणो " ५८ ०सान्ते दोनावली || सा हेला पादान्ते द्विमात्रोना आवली । यथा नवघणमालिअत्ति कलिंउ विहत्थओ, सजलबिलोयणेहिं पहिआण सत्थओ । गिम्हे दव हुआसमसिम लिणसामलि, पेच्छइ हंत विझसिहराण आवलिं ||" ५९ ० चूपगा विनता || चतुर्मात्रषट्कं पञ्चमात्रो गुरुश्च समे जो लीव विनता यथा "सुहसिरिकला व निज्जिअदिवायरनिसायरं तइलोक्कवई, अक्खलिअसुद्ध झाणाणलेण निवडढसयल कम्मुरगई । विणयामरिंदमणिमउडकंतिपब्भारपल्लविअचरणयं तं अणुसरामि भवजलहितारणं वद्धमाणमिह सरणयं ||" ६० ०तौ चस्तौ विलासिनी ॥ द्वौ त्रिमात्रावेकश्चतुर्मात्रः पुनद्ध त्रिमात्र विलासिनी । यथा “मत्त कोइला मद्दुरभासिणी, हसइ किंपि सा जइ विलासिणी । दोहि हुति सोहग्गलव्हिआ, मल्लिआ तहय चंदजोव्हिआ ।।” ६१ ०तौ चितौ मञ्जरी ॥ द्वौ त्रिमात्रौ त्रयश्च - तुर्मात्रा : पुनरेकस्त्रिमात्रो मञ्जरी । यथा “चूअमंजरिं मंजुकोइलागी अयं मलयमारुअं पुण्णबिंबयं चंदयं । पाविऊण महुभासि एत्थ विसमत्थओ,
66
८८