________________
छंदोनुशासन
१०९ कालसारं, सोहाविणिज्जिअलोअणं निंदइ कालसारं” १ अत्र पूर्वार्द्ध ललिता अपरा॰ विच्छित्तिः ४६ ०तीची मुक्तावली ।। चत्वारस्त्रिमात्राश्चतुत्रिश्चैको मुक्तावलीगलितकं यथा “चंदणयं पि हु नहु सा सहए, . गंडयलं करकलिअं वहए । धरइ न मुत्तावलिअं हिअए, तुज्झ तणुं चिअ लिहिअ निअए ” ४७ पिचौ रतिवल्लभः ॥ त्रयः पञ्चमात्राश्चगणश्चैको रतिवल्लभो गलितकम् यथा “दीसए एस तरुणिअणदुल्लहओ पच्चक्खतणू चेव रइवल्लहओ । जो भणइ मयणो हरेण परिअड्ढो, सो मा(सा)मि जणो नि(मि)च्छइण अवियड्ढो” ४८ पौ चषौ हीरावली । द्वौ पञ्चमात्रौ चतुर्मात्रषण्मात्रौ च हीरावलीगलितकम् । यथा "कुवलयदलनयणे पयावइणा कयं, बहुरयमय पिव तुह वयणपंकयं । जस्सि मणहरदसणाहरकुन्तलया, हीरावलिविद्दमदलइंदनीलया ॥" दण्डकार्यादिभ्योऽन्यच्च सयमकं गलितकमित्येके । गलितकप्रकरणम् ॥
४९ ०गलितकमेवायमकम् सानुप्रासं समाघ्रि खनकम् ।। पूर्वकाण्येव गलितकानि यमकरहितानि सानुप्रासानि यदि भवन्ति, तदा खञ्जकसंज्ञानि । खञ्जकविशेषानाह । ५० तौ चितगाः खनकम् । त्रिमात्रगणद्वयं चतुर्मात्रत्रयं त्रिमात्रो गुरुश्चायमकं सानुप्रासं खञ्जकम् । यथा " मत्तमहुअमंडलकोलाहलनिब्भरेसुं । उच्छलतपरहुअकुडुंषपंचमसरेसुं । मलयवायखजीकयसिसिरवयाघणेसुं, विलसइ कावि चित्तसमयमि सिरि वणेसुं।" ५१ ०पचपचसा महातोणकः ॥ पञ्चमात्रचतुर्मात्रपञ्चमात्रचतुर्मात्रपञ्चमात्राश्चेत् महातोणकः । यथा “ तुह पयावेणवि दवदूसहेण महिवलए, दइढदरिअवेरिमंडलेण इह पसाहिए । महातूणयदरिविवरमज्झमि अहोमुहा, लजियव्व ठिआ नरनाह तुज्झ सिलीमुहा ॥” ५२ ०चीगौ सुमङ्गला ॥ चगणचतुष्टयं गुरुश्च सुमङ्गला यथा “ चीणं चएसु निवसेसु कंवलम् चा (चो)लुक्करायमणुसर महाबलं । मूढ वहसु मा माणविसघंघल, अत्ताणयस्स चिंतेसु मंगलं'" ५३ ०चौ पः खण्डम् ॥ चतुर्मात्रद्वयं पञ्चमात्रश्च