SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ छंदोनुशासन ३ षड्भिर्नवकोकिला यथा “नवकोइलर वाउलमंजरि अमायंदतरुकंतारए, सच्छन्दमलिआमयरंदरसमत्तघोलंत छप्पए । जिर्भतमलयद्दिसमीरण लोलनोमालिआवल्लिए, संभरइ पंथिओ पिअयमं ओसहिं हिअयए सल्लिए" ४ सप्तभिः कामलीला यथा “ मत्तपिअमाहवीपंचमोग्गारगुंजंतचूअहुमत्तंबओ, मिउमलयमाओउद्धु अवल्लिप्पसूणग्गधोलंतरोलंबओ । चारुकंकेल्लिसाहं तदोला समंदोलणासतनारी अणो, कामलीलासहो संपयं विलसए एत्थ एसो वसंतक्खणो” ५ अष्टाभिः सुतारा । यथा “पिअयम कहं जासि एआइणि मं चइतूण देसंतरं पेच्छ निल्लज्ज, सुरहिमासो पयट्टो असंसाणं जणाणं विलासेकदिवखागुरू अज्ज । एस सुविसट्टकंको दृकं केल्लिमा यंदघोलंतरोलंब गीइस्सणो, जं सुतारो धणुद्दडटंकारओ इह निसामिज्जए सुहडपंचेसुणो" ६ नवभिर्वसन्तोत्सवो यथा “फुल्लिअ णेअकंकेल्लिमहुपाणमत्तालिझंकारकलगीइगिज्जंतकुसुमाउहो, मायंदनवमंजरी कसायकंठकलयंठीकोलाहल उलिज्जततरुसमूहो । पिययमपरिरंभण चुंबणा इप्प संग संगलियरसनीसंदुद्ध सिअरोमकूवओ, हहलियतरुणी अणहि अयओ पर्वचिअपंचमो विलसिओ वणेसुं वसंतयऊओ" ४१ खञ्जकप्रकरणम् ॥ ११५ - ८४ ० खञ्जकं दीर्घीकृतं शीर्षकम् ।। खञ्जकान्यपि दीर्घीकृतानि शीर्षकसंज्ञानि । शीर्षक विशेषानाह ८५ ० गीत्यन्ताववलम्बको द्विपदीखण्डम् ।। अवलम्बकद्वयमन्ते गीतिश्चेत्तदा द्विपदीखण्डम् । यथा रत्नावल्याम् “कुसुमाउहपिअदूअयं, मउलावंतो चूअयं, सिढिलिअमाणग्गहणओ, वाअइ दाहिणपवणओ, विअलिअब उलामेलओ, इच्छिअपि अयम मेलओ, पडिवालण असमस्थओ, तम्मइ जुअईसत्थओ, इय पढमं महुमासओ, जणस्स हिअयाई कुणइ मउआई, पच्छा विधइ कामओ, लद्धावसरेहिं कुसुमबाणेहिं ॥ ८६ ० द्विपद्यन्ते द्वितिद्विभङ्गिका ।। द्वौ द्विपदीगीतिरूपौ भङ्गावस्यां द्विभङ्गिका यथा "दारुणदेहदाहपविअंभण फुडफुट्टंतहारए, हिअयत्थलनिहित्तघण चंदण पंकुच्चो
SR No.023484
Book TitleChandonushasanam
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1988
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy