________________
१३८
छंदोनुशासन
८८
८८
" रेहइ तुह करि, चंदहासओ । नं रिउसिरीए, केसपासओ ।" । ११ । समेऽष्टावोजे दश गोरोचना । यथा “गोरोअणगोरी, तुम्भ कओलु । पडिमाइ चुंबइ, ससहरु लोलु । ” । १२ । समेऽष्टावोजे एकादश कुसुमबाणो । यथा जसु लोहचविणवि, न दलिओ झाणु । तहिं वीरि किं करउ, स कुसुमवाणु ।” । १३ । समेाष्टवोजे द्वादश मालती कुसुमम् । यथा “ मालइकुसुमु न लेइ, चंदणु चयइ । तुह दंसणउम्माही, मग्गु जिनिअइ ।" । १४ । समेऽष्टावोजे त्रयोदश नागकेसरे । यथा "दीसइ उववणि, फुल्लिओ नायकेसरो । नं माहविण वणसिरिहि दिण्ण सेहरो ।” । १५ । समेऽष्टावोजे चतुर्दश नवचम्पकमाला | यथा तणु नवचपयमाल, जिण करकमकमला । सहि तुहुं माहवलच्छि तिण परिमलबहल " । १६ । समेऽष्टावोजे पञ्चदश विद्याधरो । यथा " मुहि करिवि मयलंलणुणुगुलिअ गुलिआ सिद्धि । विजाहरिण जिम्ब वम्महिण जगु जिउ बुद्धि ।” । १७ । समेऽष्टावोजे षोडश कुब्जक कुसुमम् । यथा " पेच्छं नहु नवमालइ ललिअ परिमलअसम | भमरहु किम्व मणु रंजहि, णवरि कुञ्जयकुसुम । १८ । समेऽष्टावोजे सप्तदश कुसुमास्तरणम् । यथा “ मलयानिल मलयजरसु ससहरु कुसुमत्थरणु । विरहानलजलिअहि, तसु सवुवि तणुसंतवणु । १९ । एवं नव । तथा समे नव ओजे दश मधुकरीसंलापो । यथा “ निसुणिअ माइंदर, महुअरिसंलावु । ओ पवसिअतरुणि तिं, पत्थुअओ पलावु ।" । २० । समे नव ओजे एकादश सुखवासो यथा जइ वम्मह गोरडी, भलई निहालसि । तुह सुहआवासणी नां किं जालसि ।" । २१ । समे नव ओजे द्वादश कुलेखा । यथा “ फेडवि कुंकुमलेह, रिउवहुवयणह | पंकलेह निम्मविअ, पई महिसयहं ।" । २२ समे नव ओजे त्रयोदश कुवलयदाम । यथा “जहिं घल्लइ उप्फुलिअ, घण चलनयणई । तहिं नवकुवलयदामई, तक्खणि निवडई । " । २३ । समे नव ओजे चतुर्दश
""
"
66