________________
छंदोनुशासन
४६
मित केतकी हस्त
४७
कुञ्जरविलसित
५०
अनङ्गललिता
१३७
४८
४९
राजहंसाऽशोक पल्लवच्छायाः
५१
५ २
मन्मथविलसितौ हुल्लकानि
॥ ४ ॥
५ 3
५ ४
५ ५
॥ ३ ॥ कज्जललेखा किलिकिञ्चिते शशिबिम्बितं चेति तावद्वा || व्यत्यय इति समे सप्ताद्याः षोडशान्ताः कला ओजे सैकाद्याः सप्तदशान्ताः प्रत्येकं पूर्ववत्सुमनोरमादिसंज्ञाश्चतुष्पद्येो भवन्ति । तत्र समे सप्तकला : ओजे अष्टौ यत्र भवन्ति सा मुमनोरमा । यथा “ के आरावु, करि मोर मा । दूरि स गोरी, सुमणोरमा ।" । १ । समे सप्त ओजे नव पङ्कजम् । यथा । निअवि वयणु, तहिं विब्भमपओ । नं विहिण खितु, द्रहि पंकओ " । २ । समे सप्त ओजे दश कुञ्जरो ।
८८
यथा
८८
गज्जइ घणमाला, घणघडहड | नं मयणनिवइणो, कुंजरघड । ” । ३ । समे सप्त ओजे एकादश मदनातुरो । यथा “ खलिअक्खरउं, वयणु मुद्दु पंडरू । तुह अक्खइ सहि, मणु मयणाउरु । ” । ४ । समे सप्त ओजे द्वादश भ्रमरावली । यथा " ओ रणझणंत, भमइ भमरावलि । मयणधणुह, गुणवल्लि णं सामलि । " । ५ । समे सप्त ओजे त्रयोदश पङ्कजश्रीर्यथा “तहि भुमयहि पडिछंदुलो, धणु मयणहु । नवपंकयसिरि सोअरी, तसु वय ।" । ६ । समे सप्त ओजे चतुर्दश किङ्कणी । यथा “ससिणा रयणीए रइभरे, उल्लालिअओ । किंकिणिआउ न हु इमा उडुमालिआ ।” । ७ । समे सप्त ओजे पञ्चदश कुङ्कुमलता । यथा गोरडिअहिं उवमिअइ न पर, अच्चन्भुअ । जइ किर हवइ फुल्लिअफलिअ, कुङ्कुमलय ।" । ८ । समे सप्त ओजे षोडश शशिशेखेरो यथा । "लंघइ सायर गिरि, आरुहइ, तुहअहंग । ससि सेहर हसिउज्जल नउक्खी, किंत्तिगंग ।” ९ । समे सप्त ओजे सप्तदश लीलालयो यथा जं सहि कोइल कल पुकारइ, फुल्ल निलओ । तं पत्तु वसंतु मासु कामदु, लीलालओ ।" । १० । एवं दश । तथा समेऽष्टवोजे नव चन्द्रहासो । यथा
८८
""