________________
छंदोनुशासन पाध्यायकं प्रपेदे ” २८१ ०भ्रौ न्भौ भगौ शैलशिखा ॥ भरनभभगाः यथा “शीतरुजाविधृतचिबुकैः कृतदंतरवो गाढतरप्रयुक्तगजदंतकराभिनयः । शैलशिखाप्रदेशमधिरुह्य तुषारऋतौ, पश्यति भास्करोदयपथं तव वैरिजनः" २८२ ० भ्रौ नौ गौ वरयुवतिः ॥ भरयननगाः यथा “ स्फूर्जति संगरप्रद्रोषे तुरगखरखुरक्षुण्णरजोंधकारपोरे विलसति नपते । वैरिमहीभुजां समंतात्सुरवरयुवतीसंगमहेतुरेकदूतीभवदसितिलका" २८३ ० नींगा ललना ।। रगणो नगणचतुष्टयं गुरुश्च यथा “ दिक्षु चक्षुरनिलहतकुवलयतरलं, प्रक्षिपत्यतनुमृगपतिनिनदचकिता। सिद्धराजसुत भजति मृगयुवतितुलां, सांप्रतं वनभुवि तव रिपुनपललना, २८४ ० सौ नौ मो गो वेल्लिता ॥ यथा “ सरितां कमितुः स्तवकितघनफनव्याजाद्विततेषु तटेषु बहललवलीच्छायेषु । श्रममाप्तवती त्रिजगति सततं संचारैनियतं नृप वेल्लितसुखमभजत्त्वत्कीतिः २८५ ० म्तौ स्तोत्गौ कोमललता घडैः॥ मतसततगाः घडैरिति चतुर्भिः पंचभिर्यतिः । यथा “ मत्तालीनां स्निग्धमधुरोद्दारैर्मुहुर्गीतकैराक्षिप्तोऽस्यारोहणमृगः स्वच्छंदचारी यतः । मंद मंद दक्षिणमरुद्वात्येष तेनाधुना स यः पुष्यत्कोमललतालास्यैकशिक्षागुरुः " २८६ ३६ ० अत्यष्टौ यम्नस्भल्गाः शिखरिणी चैः यमनसभलगाः चैरिति षड्भिर्यतिः । यथा “हरन्सभोजश्रियमविरतं सिंधुपतिना, कृतार्थस्तन्वानो निशि तमसि विद्योतमसमं । सुधांशुस्तद्वशे त्वमिव जयसिंहक्षितिपते कलापूर्ण: पश्योदयशिखरिणीहाभ्युदयते " २८७ ०ज्सजस्यल्गाः पृथ्वी जैः॥ जसजसयलगाः जैरित्यष्टभिर्यतिः । यथा “ त्वदियरिपुभूभुजां पुरि पुरारिवेश्माग्रतो, निरीक्ष्य चमरी वृषं सपदि मन्मथव्याकुला । परिस्पृशति जिह्वया ककुदकेन कंड्यते, निमीलितविलोचना किल चुलुक्यपृथ्वीपते” विलंबितगतिरितिभरतः २८८ ० भ्रौ न्भौ लौ गो वंशपत्रपतितं औः ॥ भरनभनलगाः जैरिति दशभिर्यतिः यथा “जर्जरसारिमध्यलठिताः क्वचिदपि गतिनो, भंगुरवंशपत्रपतिताः क्वचिदपि रथिनः ।