________________
दोनुशासन
५३
((
"
२९० o
कापि च सादिनो हततुरंगमबलपिहिताः, शत्रुबले भवंस्त्वयि रणांगण मवतरति " वंशदलमित्यन्ये २८९ ० सौ ज्भौ जो गावतिशायिनी || ससजभजगगाः । त्रैरिति वर्तते । यथा माघस्य इति धौतपुरंध्रीमत्सरान्सरसि मज्जनेन श्रियमाप्तवतोऽतिशायिनी मपमलांगभासः । अवलोक्य तदेति यादवानपरवारिराशेः शिशिरेतररोचिषाप्यपांततिषु मंक्तुमीषे " यादवीत्यन्ये मो नौ तौ गौ मंदाक्रांता घचैः । मभनततगगाः घचैरिति चतुर्भिः षड्भिश्च यतिः । यथा “ जन्मस्त्राने स चरमजिनः स्वर्ण कुंभौषधारासारं सोढा कथमिति पुरा वज्रिणा शंकितेन । दृष्टः पश्चाज्जयति चरणांगुष्ठपर्यंत लीला मंदाक्रांता मरगिरिशिरः कंपतो विस्मितेन " श्रीधरेतिभरतः २९१ • मनरसल्गा भाराक्रांता ॥ मभनरसलगाः घचैरिति वर्त्तते । यथा “चौलुक्येन्द्र त्वमिह नहि चेदिमां किल धारयेः, कूर्मक्रोडाधिपफणिपतिद्विषाद्विषु सत्स्वपि । सर्पत्या ते करटिघटया दिशां विजये तदा, भाराक्रांता नृप वसुमती क्षणान्निपतेदधः २९२ ० मनम्यल्गा हारिणी ॥ मभनमयलगाः घचैरिति वर्त्तते । यथा “ प्रासादेषु त्वदरिनगरे शून्यत्वमासेदुषि, श्रीचौलुक्य क्षितिपतिशिर चूडामणे संप्रति प्रेखोलंतो विषधरशतैoयलंबिताः कंचुका, व्यातन्वंति ध्वजपटतुला मुच्चे मनोहारिणी " २९३ o न्सौ म्रौ स्लौ गो हरिणी चघैः ॥ नसमरसलगाः चचैरिति षभिश्चतुर्भिर्यतिः । यथा कथय किमियं लक्ष्मच्छाया शुचेस्तु भवेत्कथं तव हिमरुचे यद्वोत्संगे कृतः कृपया ध्रुवं । नभसि रभसाद्वद्धाटोपप्रधावितलुब्धकक्षुभितहरिणीगर्भाद्भिष्टः कुरंगक एवहि " वृषभललितमित्येके । २९४ • नः स्मौ तौ गौ पद्म || नसमततगगाः चघैरिति वर्त्तते यथा “त्यजत मनुजा जातेर्गर्व किं तयैवैकया स्यात्, गुणपरिचय लोकेऽत्यंतं हंत दत्ते प्रतिष्ठां । अजनि चुलुकाचांतांमोधिः कुंभजन्माप्यगस्त्यः, कुलगृहमभूद्देव्या लक्ष्म्याः पंकजातं च पद्मं " २९५ • नस्मम्यल्गा रोहिणी ॥ नसममयलगाः चचैरिति वर्त्तते यथा
८८
८८
2