________________
१५४
छंदोनुशासन परं गुरुः स्थाप्यः । ततः स्थापितलघोः प्राक् पृष्ठे पूर्वविधिरिति पूर्वस्य प्रथमविकल्पस्य सर्वगुरोविधिविधान, प्रथमविकल्पे यो वर्णः स चेह गुरुरेव । यथा एवं सर्वलघुविकल्पं यावदयं विधिः करणीयः । यथा | sss | ।ऽऽ | s। 5 | ।। s | sऽ। | । ऽ । | ऽ ।। | ।।।। समयभेदकृद्वर्जमिति समयोऽभ्युपगमस्तभेदकारी विकल्पः प्रस्तारक्रमायातोऽपि वजनीयः, सङ्ख्यायां न गणनीय इत्यर्थः । अस्य चार्द्धसमादावुपयोगः । इति समवृत्तप्रस्तारः । अर्द्धसमप्रस्तारे त्वर्द्धस्य प्रस्तारः कार्यः । यथा व्यक्षरपादद्वयस्य सर्वगुरोः ऽ ऽ ऽ ऽ आद्यगुरोरधोलघुस्ततः परमुपरि सममिति परतो गुरुत्रयं स्थाप्यं । ऽऽऽ पुनः प्राक्कल्पाद्यगोऽधो ल इति प्रथमपादद्वितीयगुर्वक्षरस्वाधोलघुः, परतस्तु परमुपरि सममिति गुरुद्वयं, ततः प्राक् पूर्वविधिरित्यादौ गुरुः स्थाप्यः ऽ । ऽ ऽ अनया रीत्या सर्वलघु यावत् षोडशभेदाः
SS SS SS SS SS SSll | 555 Isislissilisi
5।ss, ।।ऽऽ।ऽ।ऽ।।। i।।ऽऽ ।।।।।।।।।।।। एषु प्रथमषष्ठैकादशषोडशाः समवृत्तभेदत्वेनाभ्युपगतार्द्धसमवृत्तभेदकारित्वाद्वर्जनीयाः ततः शेषा द्वादश शुद्धार्द्धसमभेदाः । विषमप्रस्तारे तु पादचतुष्टयस्य प्रस्तारः कार्यः । यथा यक्षरपादचतुष्टयस्य सर्वगुरोः ऽs,ss,ss, 55 प्राक्कल्पाद्यगोऽधो ल इत्याद्यगुरोरधो लघुः स्थाप्यः ततः परमुपरि सममिति परतो गुरुसप्तकं स्थाप्यं । sssssss, पुनः प्रथमपादद्वितीयगुर्वक्षरस्याधो लघुः परमुपरि सममिति परतो गुरुषटकं ततः पाक् पूर्वविधिरित्यादौ गुरुः स्थाप्यः 5, ।, sssss 5 अनया रीत्या सर्वलघु यावत् षट्पञ्चाशदधिकं शतद्वयं भेदाः, तेषां मध्यात् समार्द्धसमरूपत्वेन अभ्युपगतविषमप्रस्तारभेदकारित्वात् प्रथमो द्वितीयात् सप्तदशः सप्तदशोऽन्त्यभेदं