________________
१५५
छंदोनुशासन यावत् वर्जनीयः । ते च समुदिताः षोडश । तद्यथा । ssssssss १ | ऽ ऽ ऽ । ऽ ऽ ऽ। १३७ ।ऽ ऽ ऽ । ऽ ऽ ऽ १८ । । । । । ऽ ऽ। १५४ ऽ।ऽ ऽ ऽ । ऽ ऽ ३५ | ऽ । ऽ । ऽ । ऽ १७१ ।। ऽ ऽ । । ऽऽ ५२ । । । । । । । । १८८ ऽऽ । ऽ ऽ ऽ । ऽ ६९ | ऽ ऽ ।। ऽ ऽ ।। २०५ ।ऽ । ऽ । ऽ । ऽ ८६ । । । । । । । । । २२२
।। ऽ ऽ । । ऽ १०३ । । । । । । । । । २३९ ।।।5।। । १२० ।।।।।।।।। ३५५
अमीषां मध्ये प्रथमषष्ठैकादशषोडशाः समभेदाः । अन्ये अर्द्धसमभेदाः । अथ जातिष्वार्यायाः प्रस्तारो यथा “प्रथमस्य गणस्य द्विगुरोः । [s s] | आद्यस्य गुरोरधो लघुः स्थाप्यस्ततः परमुपरि सममिति परगुरुसहितद्वितीयादिगणानामधो गुरवः स्थाप्याः, प्राक् पूर्वविधिरिति यावत्यः प्रथमगणे मात्रास्तावत्यो गुरुलघुक्रमेण पूरणीयाः, ततश्चतुर्मात्रत्वात्पूर्वगणस्यात्रैका मात्रा प्राक् न्यसनीया, तेन द्वितीयभेदे प्रथमगणो गुर्वन्तः । । ऽ अन्ये तु गुर्वात्मकाः पुनराद्यगुरो रधो लघुस्ततः परमुपरि सममिति अन्ये गणा गुर्वात्मकाः, पाक् पूर्वविधिरिति मात्रात्रय प्रथमगणसम्बन्धिन्यवशिष्टे यदि लघुपूर्वो गुरुर्दीयते तदा नौजे ज इति वचनात् समयभेदः स्यात् ततो गुरुपूर्वो लघुर्दीयते इति तृतीयभेदे गुर्वादि [s ।।] प्रथमो गणः । शेषाश्च तथैव । पुनराद्यगुरोरधो लघुस्ततः परमुपरि सममिति द्वौ लघू शेषाश्च गणा गुर्वात्मकः प्राक् पूर्वविधिरित्येका मात्रा प्रथमगणेऽवशिष्यते, सा प्राक् न्यस्येति चतुर्भेदे सर्वलघुः प्रथमो गणः [।।।।] शेषाश्च तथैव । पुनद्वितीयगणप्रथमगुरोरधो लघुस्ततः परमुपरि सममिति द्वितीयगणद्वितीयगुरुत आरभ्य सर्वे गुरवः । प्राक् पूर्वविधिरिति यदि लघुपूर्व गुरुवयं दीयते तदा गणनाशात्समयभेदः स्यात्, तदेतन्माभूदिति द्वितीय