________________
छदोनुशासन परिशिष्ट-२ दन्तुरं कपिशनयनं २.९०.१ दयितस्तवानु ४.५.३ दर्शनाचदीह संता २.३४९.१ दश धर्म न जानन्ति ७७३.१ दारेपु सुग्रीव २१५४.१ दिक्कालाधनव १.१६.२० दिक्षु चक्षुरमिल २.२८३.१ दिग्यात्रासमये ३.४९.१ दिनकरपतिशुचि २.११२.१ दिशी दुग्ध दुखं मे प्रक्षि १.१६.२९ दुनोति बता २.३२६.१ दुरवैरदन्तिनां २.७८.१ दूरारुढप्रमोद १.१६.३२ दप्यत्याताल २.३२७.१ दष्ट्वा त्वत्पृतना २.२७१.१ देव जगत्रयैक २.३५३.१ देव तवारिनरेश २.३०१.१ देव त्ययि क्षमा २.२७.१ देवनां य: स्त्रणैः २.३३.१ द्विजातिजा विकल्पाः ३.७०.१ धनं प्रदानेन धराभार बिभ्रल्लोलया २.२०४.१ धीमतां हि गुणो २.११७.१ नतसुरकिरीट ३७३.२ ननु भव कुसुमेषो २.२१३.१ नमस्तस्मै महा १.१६.२ नभसि भृशं स्तनति २.३७९.१ नभच्छकश्रेणी २.२७३.१ नभस्तुङ्गशिरप्रचुम्बि १.१६.७ नमस्यामि सदो १.१६.३
१८१ नमोऽस्तु वर्धमानाय १.१६.१ नयनविलसित २.९१.१ नरेन्द्रगणसेना २.५४.१ नरेन्द्र रुष्टे त्वयि २.२०६.१ न लभ्यते धनस्तनी २.१७.१ नववयसि वियुमानां २.१६५.१ नवसिन्दूर भासो २.७१.१ नवोदयं चिरा । ३.११.१ नव्ययौवन नटस्य २.२३२.१ नष्टं त्यक्तमिथ: २३१०.१ नष्टाङ्के प्रथम न सरि: सुगणां २.१७०.१ नाभीनिम्ना
४.४.२ नाश्रायि यैश्चरण २.१००.१ निः प्रत्यूह पुण्यां २.३८५.१ नि: सामान्य तवैतत् २.३३२.१ निःसारे संसारे २.११.१ निकृतिकलुषया २.१८७.१ निखिलकुवलय २.२०५.१ निखिलदुनदुःख २.११९.१ निजजीवितमात्र २.९९.१ नित्यं प्रणमत
३.४२.१ नित्यं प्रतिगृह
३.६८.१ नित्यं प्राक्यद नित्यं लक्ष्मच्छाया २.३८६.१ निपतन्ति यस्मिन् २.४६.१ नियम्य गाढ
३.२५.१ निरयमहान्ध २३५८.१ निरुन्धानस्तापं २.३२३.१ निर्ममे सपदि २.२५६.१ निर्ममो भव विधेहि २.३५२.१
१.७.३