SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ छंदीनुशासन च्छलत्सारिणीतोयधाराभिरामं सदैकान्तकान्तप्रसर्पलतावहलिततरुगुल्मकेलीगृहं ये पुरोद्यानमुद्दामलीलाजुषः स्त्रीसखाश्चारु चेरुश्चुलुक्येश्वर । तृषितकरटियूथभल्लूकसन्दोहकोलव्रजव्याकुलाश्यानकल्लोलिनीवारिदुर्वारसूर्यद्यतिव्यतिकरविधुरीकृतव्यालसंरुध्यमानद्रुमच्छायमुद्दण्डकान्तारमीयुस्त्वदीयद्विषस्तेऽधुना" ३९४ ० एकादशभिर्जीमूतो ।। यथा जिनपदपकजस्पर्शपुण्यकृताशेषशृङ्गः पुरस्तादयं तत्तदाश्चर्यसम्पन्निदानं भुवो भूषणं, प्रतिविपिननिकुञ्जकू. जम्पिकीपञ्चमोच्चारसंवर्गितस्वर्गसीमन्तिनीवर्गगीतिप्रपञ्चाभिरामोऽन्वहम् । कुरुबकसहकारकारस्कराशोकजम्बूकदम्बेगुदीवेणुकान्तारमालाप्रतिच्छन्नमार्तण्डचण्डातपः प्रतितटविनिविष्टजीमूतसन्दोहनिर्मुच्यमानामृतासारपूर्णोद्वहन्निर्झरः पश्यदिष्टयोज्जयन्तो गिरिः ” ३९५ ०द्वादशभिर्लीलाकरो ॥ यथा “घनपरिमलसारकर्पूरपानीयतिम्यद्कूलं कुकूलश्रियं पद्मिनीपल्लवस्रस्तरः खादिराङ्गारविस्फूजित तुहिनकिरणचन्द्रिका हन्त हालाहलत्वं नवं चन्दनं तप्तलोहोपमां वेणुवीणानिनादोऽपि कर्णज्वरत्वं दधत् । अयि तव विरहे यदस्या मृगाक्ष्या भवन्नामधेयाक्षरोच्चारमन्त्रैकरक्षाजुषः साम्प्रतं सर्वमेवाभजयत्ययं तदस्ति सुभग सान्द्रपीयूषलीलाकरैस्तैर्वचोभिः समाश्वासयैनां चिरायान्यथा तु त्वमेवात्र निःशूकचूडामणिः ” ३९६ ०त्रयोदशभिरुद्दामः । यथा “वलयितवरकन्धरं बलात्तुङ्गतेजस्विगन्धर्वराजीखुरक्षुण्णविश्वम्भराक्षोदसन्दोहविक्षेपणादुर्दिनाडम्बरं प्रथममपि निरीक्ष्य सप्रेमकान्तामुखाम्भोरुहालोकने स क्षणं कौतुकी नष्टकामोऽपि यावद्भवत्युन्मनास्त्वद्विपक्षवजः । नृप तव सहसा जयश्रीविलासैकधामोऽभ्रमातङ्गसंस्पर्धिनोऽभ्रकषैविग्रहैर्भीषणाः क्षोभयन्तो जगत् गर्जितैरूर्जितैः श्रुतमदजलनिझरैर्ध्वस्तधूलीवितानाः कृतान्ता इवोदामगन्धद्विपास्तावदाविर्भवन्तश्चिरान्मूर्छयामासुरेनं विभो” ३९७ ० चतुर्दशभिः शङ्खः ॥ यथा “ अमरपतिकरिभ्रमं बिभ्रती भोः समग्राः कलकः कला विभ्रमं धारयत्यत्रिनेत्रप्रसूतस्य कृष्णो वहत्यन्धकध्वंसकर्तुम्तुलां कुवलयवनमातनोति श्रियं पौण्डरीकी कलिन्दात्मजा जहनुकन्योज्ज्वलं वारि
SR No.023484
Book TitleChandonushasanam
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1988
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy