________________
१२१
दोनुशासन भारय । अणवरयबाहणिवडयसूण सोणविलोअण, तुह हुअ नरवइतिलय संपय वेरिवहूअण ।।" ८०चपाचागा इन्द्रगोपः ।। चतुमात्रः पञ्च मात्रद्वयं चतुर्मात्रद्वयं गुरुश्च इन्द्रगोपः । यथा “रेहहि अरुणकति धरणीअलि इंदगोवया, पाउससिरि नाइ पय जावयबिंदु लग्गया । एहवि विज्जुलेह झलकति अ वहलकंतिआ, लक्खिज्जइ जायरूवनिम्मविअव्व कंठिआ ॥" ९ ०चपाचाल्गा कोकिलः ॥ चतुर्मात्रः पञ्चमात्रद्वय चतुर्मात्रद्वयं लघुगुरू च कोकिलः । यथा “हंसि तहारओ गइविलासु पडिहासइ रित्तओ कोइलरमणिइ तुहवि कंठु कंठत्तणु पत्तओ । विरहय कंकेल्लिह दोहल संपइ पूरंतिअ जे किर कुवलयनयण एह हिंडइ गायंति अ॥” १० चपाचल्गाः दर्दुरः ।। चतुर्मात्रः पञ्चमात्रद्वयं चतुर्मात्री लघुगुरु च दर्दुरः । यथा “मत्तंबुवाह वरसंतिण पइ समहिओ, आयण्णसु संपय महिअलि जं विरइओ । हंसहकलसद्दिण जं आसि मणोहरु, ददररडिआउलु निम्मिओ तं सरवरु ।” ११ ०चरजमगा आमोदः । चतुर्मात्रो रगणजगणमगणा गुरुश्च आमोदः । यथा " असोअमंजरीफुरंतआमोएसुं कलरोलंबचंद्रकायलीसद्देसुं, अणवरयं । वहंतसारणीतोएसुं, धन्ना केवि जे रमंति उज्जाणेसुं ॥” १२ ०म्रल्गापासा विद्रुमः ।। मगणरगणौ लघुगुरू पगणद्वयंसगणश्च विद्रुमः । यथा भ्रूवल्लि चावयं मणोहवस्स ससितुल्लं वयणं अंगंचामीअरप्पहं अहिणवकमलदलं नयणं । तीए हीरावलि व दंतपतिं विद्दमं अहरं, पेच्छंताणं पुणो पुणो काण न हवइ मणं विहुरं ।।” १३ ०रो मीमघः ।। रगणो मगणचतुष्टयं च मेघः यथा “मेहयं मच्चंतं गजंतं संनद्धं पेच्छंता, उन्भडेहिं विज्जुज्जोएहिं घोरेहिं मुच्छंता । केअईगंधेणोद्दामेसु मग्गेसुं गच्छंता, ते कहं जीते कंताणं दूरेणं अच्छंता” १४
त्रयल्गा विभ्रमः ।। तगणरगणयगणा लघुगुरू च विभ्रमः । यथा " लायण्णविन्भमं तरंगंतिहिं निद्दड्ढवम्महं जिआवंतिहिं । प्रेमिं प्रियाहिं जे पुलोइज्जई, ता मत्तलोइ सग्गु पाविज्जइ" १ मेघविभ्रमौ वृद्धैरपभ्रंशे एव निबद्धाविति वर्णवृत्तेषु नोक्तौ । १५ ०चपजगगाः कुसुमः ॥