________________
१२२
छंदोनुशासन चतुर्मात्रः पञ्चमात्रो जगणो गुरुद्वयं च कुसुमः । यथा “निच्छिउ करिवि चंदु दोण्णि खंड, तहि निम्मिय मयनयणाइ गंड । वरकुसुम घडेविणुं गंधचंगु, कोमल तह विरइओ एहु अंगु" १ इहान्येपि चन्द्रकखञ्जकान्तचञ्चलचलतनुवीरप्रियकुपितरुष्टकृष्णसितधनदकुररशिवादयो रासकभेदा वृद्धैरुपनिबद्धास्ते तु क्वचित्केचिदन्तर्भवन्तीत्यस्माभिर्नोक्ताः । १६
ओजयुजोश्छडा रासः ॥ विषमसमयोः पादयोः यथासंख्यं छा इति सप्त डा इति त्रयोदश मात्रा यत्र स रासः । यथा “सुणिवि वसंति पुरपोढपुरंधिहं रासु, सुमरि विलडह हूओ तक्खणि पहिउ निरासु ।।" १७ ०पाचदाश्चिस्तृतीये पश्चमे चो जो लीर्वा पश्चाङ्घ्रित्रिपात्पूर्वार्दा मात्रा ।। ओजे पादे प्रथमे तृतीये पञ्चमे च द्वौ पञ्चमात्रावेकश्चतुत्रिो द्विमात्रश्चैकः युजि पादे द्वितीये चतुर्थे च चिश्चगणत्रयं तथा तृतीये पञ्चमे च पादे चतुर्मात्रो जो लीर्वा । एवं पञ्चपदी पादत्रयेण कृतपूर्वार्द्धा मात्रानामच्छन्दः । यथा “मत्तकोइलनायणदीइ सिंगाररसो. गंमिण, नच्चमाणमायदपत्तहि । अहिणिज्जइ मयण जयनाडउव्व, संपइ वसंतिण" १ प्रायो ग्रहणात्संस्कृतेपि यथा “शुष्कशिखरिणि कल्पशाखीव निधिरधनग्राम इव कमलखण्ड इव मारवेऽध्वनि । भवभीष्मारण्य इह वीक्षितोऽसि मुनिनाथ कथमपि" २ ।। १८ द्वितीये तुर्य तयोर्वाद्यस्य चः स्थाने पो मत्तबालिका ।। मात्रैव द्वितीये तुर्थे वा पादे क्रमेण युगपद्वा तयोराद्यस्य चगणस्य स्थाने पगणश्चेत्तदा मत्तबालिका । तत्र द्वितीये पादे प्रथमस्य चस्य स्थाने पो यथा “ कुमुअकमलहं एक्कउप्पन्ति मउलेइ तुवि कमलवणु कुमुणसंदु(ड) निच्चुवि विआसइ । सच्छन्दविआरिणिअ चंदजोण्ह किं मत्तबालिआ ।।" २ चतुर्थे यथा "गहिरु गज्जइ धरइ मयवारि विहलंघुलु नहु कमइ दुन्निवारु दिसिदिसि पलोट्टइ । ओ मत्तबालियसरिसु विसमचेटु पाउसु पयट्टइ ॥" ३ द्वितीयचतुर्थयोर्यथा “पेच्छ पाउसलच्छि उच्छलइ मउलंति सव्वाओ