________________
छंदीनुशासन
१२३ दिस चडहडंति घणममत्तबालिअ, फुटृति केअइकुसुम पिइ पउस्थि कह जिअउ बालिआ ॥” १९ तृतीयस्य तो मत्तमधुकरी ॥ मात्रैव द्वितीयतुर्ययोः पादयोः क्रमेण युगपद्वा तृतीयस्य चगणस्य स्थाने तगण*चेत्तदा मत्तमधुकरी । तत्र द्वितीयपादे तृतीयचगणस्य ते मत्तमधुकरी - यथा “मत्तमहुअरितारझंकारकलयंठिकलयलिहिं, मयणधणुहट्टंकारससिहिं । कह जीवहुं विरहिरिणिउ, दूरदेसपवसंतरमणिउ ॥” १ तुर्ये पादे यथा "फुडिअकेसरतिलयमायंदि पप्फुल्लिअकमलवणि, सुरहिमासि संपह पयट्टइ । मत्तमहुअरिरविण मयणचरिउ वणलच्छि गायइ ।” २ उभयोर्यथा “गुणविवजिइ पुरिसि रच्चेइ, गुणवन्ति परंमुही तह य पंकउपन्ति निवसइ । मत्तमहुअरि कमलि अहह, लच्छि अविआर विलसइ ।।" ३ ॥ २० तृतीये पश्चमे तयोर्वा पोश्चौ मत्तविलासिनी ।। मात्रैव तृतीये पञ्चमे च पादे तयोर्वा युगपदाद्ययोः पगणयोः स्थाने चगणौ चेत्तदा मत्तविलासिनी । तत्र तृतीये पादे पोः स्थाने चौ यथा “समयमयगलगमणरमणिज्ज, मयभिंभल नयणजुओ । आरत्तकवोलसोहिरु, मत्तविलासिणिनिअरु, हरइ चित्तु लल्लुरपयपिरु ॥” १ पञ्चमे यथा “मत्तजलहर गहिरु गज्जति, केक्कारहि, मत्तसिहि मत्तु मयणु पहरेइ दुजओ, विणु मत्तविलासिणिहिं भणि, संपइ कांई किजउ ॥” २ उभयोर्यथा " तेजि पंडिअ तेजि गुणवंत ते तिहुअणसिर उवरि, ताहं चिअ जम्मु जाणहु, जे मत्तविलासिणिहिं नवि, खोइ(हि)अ सुद्धझाणओ ॥" ३ ।। २१ ०चस्य पो मत्तकरिणी ॥ मात्रैव तृतीये पञ्चमे च पादे उमयोर्वा पादयोश्चगणस्य स्थाने पगणश्चेत्तदा मत्तकरिणी । तत्र तृतीये पादे चस्य स्थाने पो यथा “जासु अंगहि घणु नसाजालु, जसु पिंगलनयणजुओ, जासु दंत पविरलविअडुन्नय, न धरिज्जइ दुहकरिणी मत्तकरिणि जिम्व घरणि दुन्नय ॥” २ पञ्चमे यथा “कहिं दिव्व कहिं ते मत्तकरिणि अ, कहिं घल्लिअ भिच्चभडा, निहित्त हयवर