________________
१२०
छंदोनुशासन
१ ० अथ प्रायोऽपभ्रंशे संस्कृतप्राकृतच्छन्दोनन्तरमपभ्रंशगतानि छन्दास्यधिक्रियन्ते प्रायो ग्रहणाद्भाषान्तरेपि भवन्ति ।। २ ० अजवस्तृतीयप
मौ जो लीर्वोत्साहः || जगणरहिताः षड् चगणो उत्साहः । अत्रापवादः तृतीयः पञ्चमश्च जगणो लघुचतुष्टयं वा यथा " अवमन्नि अदुट्ठचितसंगमयचक्कघाय जे जे सोत्साह नाह झायंति तुज्झ पाय ते ते संसारि वीर कहवि न लहंति दुक्खु जं किर वच्चंति झत्ति पहुनिच्छण मोक्खु " १ इदानीं रासकानाह । ३ ० दामात्रानो रासको ढैः ॥ दा इत्यष्टादशमात्रा नगणश्च रासकः । दैरिति चतुर्दशभिर्मात्राभिर्यतिः । यथा "सुररमणीअणकयबहुविहरासयथुणिअजोइविंद विदारयसय अमुणिअचरिअ । सिरिसिद्धत्थन रेसरकुल चूडारयण जयहि जिणेसर वीर सयलभुवणाभरण || " २ सर्वा अपि जातयो रासका भवन्तीति केचित् । यदाह "सयलाओ जाईओ पत्थारवसेण एत्थ बज्झति । रासाबन्धो नूणं, रसायणंववेदगोठ्ठी ||" ४ ० चुलगा वा ॥ चतुर्मात्रपञ्चकं लघुगुरू च यदि वा रासकः । पृथग् योगात् ढैरिति न वर्त्तते । यथा " गोवीअणदिज्जतयरासय निसुणंतहं, वासारति पहुच्चइ पहिअहं पवसंत हं निअवल्लह तिम्व किम्वइ हिअयंतरि निवडिअ, जिम्व जनह न वहति चलणनावइ ( हि ) अ ।। " ५ ० चपजाया अवतंसकः || चतुर्मात्रः पञ्चमात्रो जगणद्वयं यगणश्च अवतंसकः
यथा
“
सायरु रयणायरु बोलहिं जं बुहसत्थ तं सच्चु जि जाय निसायरकुच्छुह जत्थ । जह एक्कु हूओ सिरिकंठसिरे अवयंसु, अवरु सिरिनाहउरिभूसणु उल्लसि अंसु ।।" ६ ० चः पौ जो गौ कुन्दः ॥ चतुर्मात्रः पञ्चमात्रद्वयं
८८
जगणो गुरुद्वयं च कुन्दः । यथा पाणिचरणनयणवयण विअसिआरविन्द । देहु तुह वरु मज्झ देसु वहसि त्रिवरी करभक || पञ्चमात्र द्वयं चतुर्मात्रद्वयं " कर हयथणहर गलिअलोलमणोहरहारय,
""
अहरुट्ठदलइजत्रापसूण दन्तकुन्द कुसुमपुरु पच्चक्खुवि सुन्दरि तुब्भ एहु || ७ • पाचाजगाः जगणो गुरुश्च करमकः यथा गंडस्थललुलिअमइलज डिलकुंतल