________________
छदोनुशासन कालत्तणु नहु निवचूलामणि कवलई ॥" यूषी चावमृतम् । तजैरिति वर्त्तते । चतुर्मात्रषटकं षण्मात्रचतुर्मात्रद्वयं चामृतम् । यथा " उपहयअमय कमहमअहविदूसहु चंदणपंकुवि जलइ लयाहरुवि । ३५ तुह विरहिण तहि तणुंअगिहि सुहय सुहाइ न किंपि वि पसिअहि दय करिवि ॥" ५१ ०च्लदो सिंहपदम् । तजैरिति वर्त्तते । नव चतुमात्रा दिमात्रश्च सिंहपदम् । यथा “ जावयरसरंजिअ वरकामिणिपय पढिविबिहिं लंछिइ जइ किर आसि सइ । संपइ हयवणगयरुहिरारुणसीहपयंकिअ तुह रिउघरइंति पिच्छिअहि ।।" ५२ ०तदीर्घकं द्वजैः । ढजैरिति चतुर्दशभिरष्टभिश्च यतिश्चेत्तदा तदेव सिंहपदं दीर्घकम् यथा “दीहरभुअदंडविडंविअसुरसिंधुरकरु उरयडतुलिअविसालसिलायलु । उन्भडकोअंडपयंडिमहसिअधणंचउ पिउ एकंगिण जिणइ वेरिबलु ।।" ५३ ०षः कलकण्ठीरुतम् । ढजैरिति वर्त्तते । षण्मात्रश्चतुर्मात्राष्टकं च कलकण्ठीरुतम् । यथा “मिउ मलयसमीरमुअंगिहिं अहिणवपल्लव दिठिहिं कलयंठीरुउ कन्नहिं । विसकंदलिसन्निह मुद्धह दूसह खणि खणि पाणंतिउ मुच्छाभरु अप्पहिं ।।" ५४ ०षाचूदाः शतपत्रम् । ढजैरिति वर्त्तते । षण्मात्रद्वयं चतुमात्रषटकं द्विमात्रश्च शतपत्रं । “यथा एक्कु पसारइ जइ दिअवइ कर तुवि मउलइ सयवत्तु निरारिओ आओलउं । पहु तुह पुण करसरसीरुहु दिअवइलक्खिवि दिट्ठइ फुडु विअसइ अग्गलउं ।" ५५ ०च्लतावतिदीर्घ ढः । चतुर्मात्रनवकं त्रिमात्रश्चातिदीर्घ ढजैरिति चतुर्दशभिरष्टभिश्च यतिः । यथा " जइ जाहिं सुरसरिअ जइ गिरिनिज्झर सेवहिं जइ पइसहि काणणतरुसंडय। रिउ निव तुवि नवि छुट्टहिं पहु तुज्झु पयावहु कालहु अइदीहिहरभुअदंडय ।।” ५६ पाचूता मत्तमातङ्गविजम्भितम् । ढजैरिति वर्त्तते । षण्मात्रद्वयं चतुर्मात्रषट्कं त्रिमात्रश्च मत्तमातङ्गविजम्भितं । यथा " पयडिअलंछण मयलेहिण उल्लासिअकरदंडिण तारा हरणिणनिसिअरिण । उअनीसंकिण भउ विरहिणि जणहु जणिज्जइ असमु मत्तमायंगविअंभिइण ।।"