________________
१५०
छंदोनुशासन
महाभडनिवह रयणभंडार समिद्धवि । उवगंधव्व नयरसमु पुहइवइत्णु तिणु जिम्व चयहिं विवेअवंत किवि ॥” ४३ ०तत्सङ्गीतं ढजैः । ढजैरिति चतुर्दशभिरष्टभिश्च यतिश्चेत्तदा तदेवोपगन्धर्व सङ्गीतम् । यथा “ वजहिं गज्जिरघणमद्दल नच्चहिं नहयलअंगणि नव चंचलविज्जुल । गायहिं सिहि इह संगीअउ पाउसलच्छिहिं करइ जुआणह मण आउल ॥” ४४ उपगीतं तजैः । तजैरिति षोडशभिरष्टभिश्च यतिश्चेत्तदा तदेवोपगन्धर्वमुपगीतम् । यथा “जसु भुअबलु हेलुद्धरिअधरणि निसुणिवि वणयरगण उवगीउ सुविक्कमु । अज्जवि हरिसिअ नवदन्भंकुरदभिण पयडहिं कुलमहिहर पुलउग्गमु ।।" ४५ ०चूपौ गोन्दलम् । अष्टौ चतुर्मात्राः पञ्चमात्रश्च गोन्दलम् । यथा “ सइ विजुलअविउत्तउ तुहुँ जलहरकरि गुन्दलु निट्ठ न जाणसि विरहिअहं । इअ भणि चिंतवि किंपि अमंगल दइअहुं असुंपवाहु पलुट्टउ पंथिअहं ॥” ४६ ०षचता रथ्यावर्णक ठजैः । षण्मात्रश्चतुर्मात्रसप्तकं त्रिमात्रश्च रथ्यावर्णकं ठजैरिति द्वादशभिरष्टभिश्च यतिः । यथा “ विरह रहकई सुहय न जंपइ न हसइ जीवइ केवलु पिअपञ्चासइ । अहवा किन्ति उरत्थावण्णणु करिसहुं निच्छई मरिसहं तुहु जसु नासइ॥" ४७ ० तच्चच्चरी ढजैः। ढजैरिति चतुर्दशभिरष्टभिश्च यतिश्चेत्तदा तदेव रथ्यावर्णकं चचरी । यथा “ चच्चरि चारुचवहिं अच्छर किवि रासउ खेल्लहिं किविकिवि गायहिं वरधवलु । रयहिं रयणसस्थिअ किवि दहिअक्खय गिण्हहिं किवि जंमूसवि तुह जिणधवल ॥” ४८ ०अभिनवं तजैः । तजैरिति षोडशभिरष्टभिश्च यतिश्चेतदा तदेव रथ्यावर्णकमभिनवम् । यथा " किं अजवि माणंसिणि माणसि मणु विसट्टइ माणइ न पयाणउ रमणु । इअ संजाइण कोविण णावइ आरत्तयतणु अहिणवउग्गमि हिमकिरणु ॥” ४९ ०चूषचताश्चपलम् । तजैरिति वर्तते । चतुर्मात्रषट्कं षण्मात्रचतुर्मात्रत्रिमात्राश्चपलं । यथा “ सुरसरितुगतरङ्गसहोअर कित्ति चवल तुह वाठिउ जगु धवलइ । पुठि भमंति हु रिउ अवकित्तिहु