________________
छंदोनुशासने तदेव कुमुदं भाराकान्तं यथा “कंचणभूसणछद्दिअ खंडिवि वसणुवि लहुइउ तुरिअ पलाइरिहिं । तुवि किच्छिण रमणस्थलभारकंतिहिं गम्मइ तुह रिउसुंदरिहिं ।” ३६ ०चूतौ कन्दोट्टम् । अष्टौ चतुर्मात्राः त्रिमात्रश्च कन्दोडें । यथा “किं झाइउ तिण अविचलचित्तिण किं निम्मलु तवु किउ समरिउमित्तिण । जं तुह मुहविन्भमहरु कंदोदृविसट्ट तरुणि चुंविज्जइ भमरिण ॥” ३७ ०षाचुता भ्रमरद्रुतं अजैः । षण्मात्रद्वयं चतुर्मात्रपञ्चकं त्रिमात्रश्च भ्रमरगुतम् । अजैरिति दशभिरष्टभिश्च यतिः । यथा “ कुसुमुग्गमु अजुणकेअइकुडयह पेच्छिवि कहवि हु न हु रइ मंडहिं । नवपाउसि संपइ पइसंतइ ओ जाइ निअंत भमर द्रओ हिंडहिं ॥” ३८ ०तत्सुरक्रीडितं ठजैः । ठजैरिति द्वादशभिरष्टभिश्च यतिश्चेत्तदा तद्भमरद्भुतं सुरक्रीडितम् । यथा “ सग्गु पहुत्तिहिं तुह परिपंथिहिं किउ अइसंकडु पुहइसर निच्छिउ । सच्छरगणसुरकीलिउं सक्कहिं नो (तो) हिंति नंदणपरिसरि इत्थिउ ॥” ३९ ०सिंहविक्रान्तं ढजैः । ढजैरिति चतुर्दशभिरष्टभिश्च यतिश्चेत्तदा तदेव भ्रमरद्रुतं सिंहविक्रान्तं यथा “ अच्छउ ता उब्भडभुअबलु चक्खुक्खेविण विहउयतु रिउभडहिअउ । सुरनरसीहविकंतचरिउ लंघेविणु ठिउ रेहइ पुहरइ सरतिलओ।" ४० ०कुडमकेसरं तजैः । तजैरिति षोद्वशभिरष्टभिश्च यतिश्चेत्तदा तदेव भ्रमरद्रुतं कुङ्कुमकेसरम् । यथा “ नयणविलासिण निजिअ कुवलअ कंतिकण्ड(ड)प्पिण कुडमकेसरनिअरु । उसणझलक्कइ हीरय विनडिय ससहरु वयणिण कांइ न मुद्धहि पवरु ॥” ४१ ०च्लू बालभुजङ्गमललितम् । च्ल इति लुप्तविभक्तिको निर्देशः । नव चतुर्मात्रा बालभुजङ्गमललितम् यथा “दुद्दमरिउ महिबाल भुअंगम ललिअझडप्पणि तुहं निच्छइ गरुडोवमु । जं पुण पुरिसोत्तिमसिरचूडामणि वुच्चसि ठुहईवल्लह तं निरुवम् ॥” ४२
षिचीदा उपगन्धर्व ठजैः षण्मात्रत्रयं चतुर्मात्रचतुष्टयं द्विमात्रश्चोपगन्धर्वम् । ठजैरिति द्वादशशैरष्टभिश्च यतिः । यथा “ गयघड तुरयघट्ट रहवूह