________________
१४८
छंदोनुशासन चेद्यतिस्तदा तदेव स्वप्नकं मुजङ्गविक्रान्तम् । यथा “तुह रणि नट्ठ रसालि गय अरि कारणि इणि किर भुअंगविकंतय । ताहं विलासभवणि पुरि लीलावणि परिअंचहिं नवसहिं चिरु गयभय ॥ " २९ • ताराध्रुवकं ढजैः । ढजैरिति चतुर्दशभिरष्टभिश्च यतिश्चेत्तदा तदेव स्वप्नकं ताराध्रुवकम् “ तुह रिउ वणगय दिसि मोहिअ ताराधुव अवलोअहिं जाम्वहिं अवहिअ बाहजलाविलनयण निहिं न हु ताम्वहिं हुअ हिअडइ मरणासंकिअ॥" ३० नवरङ्गकं तजैः । तजैरिति षोडशभिरष्टाभिश्च यतिश्चेत्तदा तदेव स्वप्नकं नवरङ्गकम् । यथा “दहिअवरवयघणचंदणमालिअनवनवरंगयवावउ निअवि। पिअ गाढोकंठासरलिअभुअजुओ अवरुडइ रइरसभरकंदलिअ॥” ३१ विश्वीः स्थविरासनकम् । तजैरिति वर्तते । षण्मात्रत्रयं चतुर्मात्र चतुष्टयं च तजैर्यतिश्चेत्तदा स्थविरासनकम् । यथा “ दारविवजिअ विसयपरंमुह खलिअगइक्कम अइपसरिअवेविअ । वेरग्गिण तवसित्तु पवज्जिवि छिअ थेरासणि तुह तरुण विविरिअ॥” ३२ ०चषौ सुभगम् । तजैरिति वर्तते । सप्त चतुर्मात्राः षण्मात्रश्च सुभगम् । यथा “जलइ सरोवरि नीलप्पलवणु वणि लय फुल्लिअ नहयलि हिमकिरणु । विरहरहकई तुह तणुअंगिहिं सुहय विणिम्मिओ जल थल नहु जलणु ॥' ३३ ०षचीपचदाः पवनध्रुवकं ढजैः । षण्मात्रश्चतुर्मात्रचतुष्टयं षण्मात्रचतुर्मात्रद्विमात्राः पवनध्रुवकं । ढजैरिति चतुर्दशभिरष्टभिश्च यतिः । यथा “ बहुहयखरखुरखंडिअमहिउद्विआई रिउवहुनीसासपवणधुइ । जसु पयाणछणि अच्छिजुअल अणिमिसनयणत्तणु सुरसुंदरि निंदहिं ।। " ३४ ०पचापचिदाः कुमुदं अजैः । षण्मात्रश्चतुर्मात्रद्वयं षण्मात्रश्चतुर्मात्रत्रयं द्विमात्रश्च कुमुदम् । अजैरिति दशभिरष्टाभिश्च यतिः । यथा "तरुलच्छि विवजिउ मुच्चाइ लोइण सव्ववि ईसर कयअणु सरणु । मउलियकमलायर निसि अलि मेल्लिवि सेवहिं विअसंतउं कुमुअवणु ॥" ३५ तद्भाराकान्तं ठजैः । ठजैरिति द्वादशभिरष्टभिश्च चेद्यतिस्तदा