SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १५२ छंदोनुशासन 66 77 ८८ "" ५७ ० चत्वारिंशत्कला एकव्यधिका वा मालाध्रुवकम् ॥ चत्वारिंशन्मात्रा यद्वा एकद्यधिका इति एकचत्वारिंशद् द्विचत्वारिंशद्वा माला ध्रुवकं नाम द्विपदी । यथा " तह हईसरसेहर कित्ति अकित्तिम सुरहि अदिसिमुह जाम्बहि सग्गि पइट्ठिअ । ताम्बर्हि तक्खणि सुरसुंदरिलो अद्दु सुरतरुकुसुममालधुवु हुअ मणउच्छिठ्ठिअ ।। " एवमेकद्यधिकयोरप्युदाहार्यम् । एवं द्विपदीवा चतुःषष्टिः ।। अयं चात्र विवेक: । सिवावलोकितार्थेषु विज्ञप्तौ संविधानके । मङ्गलेव ध्रुवा प्रोक्ता द्विपदान्यत्र कीर्त्यते " इति । प्रकारान्तरेण द्विपदीराह || ५८ ०चो विजया । एकश्चतुर्मात्रः पादे चेद्विजयानाम द्विपदी । यथा 'सजया | विजया || ५९ ० पो रेवका । पञ्चमात्र रेवका " बहुवया रेवया ।। " ६० ० षो गणद्विपदी | षण्मात्री गणद्विपदी । यथा नियजुवई | गणदु वई ॥ ६१ ० चतौ स्वर द्विपदी । चतुर्मात्रत्रिमात्रौ स्वरद्विपदी । यथा " पसरदु वई । अखलिअगई ||" ६२ ० पदावप्सराः । पञ्चम । त्रद्विमात्रावप्सराः । यथा उअ अच्छरा । गयमच्छरा ।। ६३ ० अष्टौ कला वसुद्विपदी | यथा सु तव सुदुवई । जयइ नरवई || ६४ ० चौ करिमकरभुजा । चतुर्मात्रद्वय करिमकरभुजा । यथा “ करिमयरभुओ । उव्वदुयभुओ ।। " ६५ ० चलदलाचन्द्रलेखा । चतुर्मात्रो लघुद्विमात्रो लघु चन्द्रलेखा । यथा नवचैदह । जिम्व मुद्ध एह ॥ " ६६ ० पतौ मदन विलसिता । पञ्चमात्रस्त्रिमात्रश्च मदनविलसिता । यथा मयणविलसिअं । पाववबसिअं ।। " ६७ चपौ जम्भेदिका । चतुर्मात्रपञ्चमात्रौ जम्भेदिका । यथा सा तसु बेद्दिआ | सुट्टु जंभेदिआ || " ६८ ०पचौ लवली | 'पञ्चमात्रचतुर्मात्रौ लवली । यथा “ उअ वणावलिआ । फुल्लिअ लवलिआ ॥” ६९ ० सप्त कला दलौ चामरपुरसुन्दरी । आदौ सप्त कलास्ततो द्विमात्रो लघुश्चामरपुरसुन्दरी यथा “ अमरपुरसुंदरिहिं । भड वरिअ सयंबरिहिं ॥” ७० ०षचौ काञ्चनलेखा । षण्मात्रचतुर्मात्रौ काञ्चनलेखा । ८८ ८८ " ८८ “ 66 ܕܙ
SR No.023484
Book TitleChandonushasanam
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1988
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy