________________
१२९
छंदोनुशासन चार्थः । षट्पदीचतुष्पदीध्रुवयोश्च सप्तकलादयः सप्तदशकलान्ताः पादा भवन्तीति तेषु गणानियममाह- ४ ०ध्रुवायां छैः कलाभिः पादे चतौ पदौ वा ॥ ध्रुवायां छैरिति सप्तभिः कलाभिः पादे चतुर्मात्रत्रिमात्रौ पंचमात्रद्विमात्रौ वा गणौ भवतः । ५ जैः पतौ पदौ चौ वा ॥ जैरित्यष्टभिः कलाभिः पादे पंचमात्रत्रिमात्रौ षण्मात्रद्विमात्रौ द्वौ वा चतुमात्रौ गणौ भवतः । ६ झैः पतौ तिः पचौ वा । झैरिति नवभिः कलाभिः पादे षण्मात्रत्रिमात्रौ त्रिमात्रत्रयं पञ्चमात्रचतुर्मात्रौ वा गणौ भवतः । ७ जैश्चादौ पचौ पौ वा । जैरिति दशभिः कलाभिः पादे चतुर्मात्रद्वयद्विमात्रौ षण्मात्रचतुर्मात्री, द्वौ वा पञ्चमात्रौ गणौ भवतः । ८ ०टैश्चपदं पचदं पदतं चातौ वा। टैरित्येकादशभिः कलाभिः पादे चतुर्मात्रपञ्चमात्रद्विमात्राः पञ्चमात्रचतुर्मात्रद्विमात्राः षण्मात्रद्विमात्रत्रिमात्राश्चतुर्मात्रद्वयत्रिमात्रौ वा गणा भवन्ति । ९ ठैश्चपतं पदं पादौ चिर्वा । ठेरिति द्वादशभिः कलाभिः पादे चतुर्मात्रपञ्चमात्रत्रिमात्राः षण्मात्रचतुर्मात्रद्विमात्राः पगणद्वयद्विमात्रौ, चतुर्मात्रत्रयं वा, गणा भवन्ति । १० डैः पाती चापौ पचतं वा । डैरिति त्रयोदशभिः कलाभिः पादे पंचमात्रद्वयत्रिमात्रौ, चतुर्मात्रद्वयपञ्चमात्रौ, षण्मात्रचतुर्मात्रत्रिमात्रा वा गणा भवन्ति । ११ द्वैश्चिदौ पचचं वा ।। डैरिति चतुर्दशभिः कलाभिः पादे चतुर्मात्रत्रयद्विमात्री पचचा वा गणा भवन्ति । १२ ०णैश्चितौ पिर्वा । गैरिति पञ्चदशभिः कलाभिः पादे चतुर्मात्रत्रयत्रिमात्रौ, त्रयो वा पञ्चमात्रा गणा भवन्ति । ०१३ तैः पचादं चीर्वा । तैरिति षोडशभिः कलाभिः पादे षण्मात्रचतुर्मात्रद्वयद्विमात्राश्चत्वारो वा चतुर्मात्रा गणा भवन्ति । १४ ०थैः पचातं चिपौ वा । थैरिति सप्तदशभि कलाभिः पादे षण्मात्रचतुर्मात्रद्वयत्रिमात्राश्चतुर्मात्रत्रयपञ्चमात्रौ वा गणा भवन्ति । एवं च सप्तादिसप्तद