________________
छंदोनुशासन
१०७ जः समे जो लीर्वा यमितेऽङ्घौ । मुग्धात् गलितकं मुग्धगलितकमित्यर्थः । च इत्यस्य गन्तत्वेन विशेषणादन्त्यश्चगणो गुर्वन्तो लभ्यते । नतु पृथगेव गुरुः । अन्यथा चुगाविति कुर्यात् । यथा “नमिरसुरासुरिंदसिररयणमउडरुइभरकरंविअचरणकमलनहमणिं, सयलतिलोअलोअणतिहुरणमोहंधयारनिअरविहडणनहमणि । न नवसि जइ जुआइजिणइंदममलकेवलसिरिकुलहरमिह मवभयहणणं ता वयंस तुह रयणं चिअ कराउ मुद्धगलिअं किर विहलमिद खु जणणं ।।" ३५ ०चूरुग्रात् ॥ षात्परे षट्चगणा गन्ता । नौजे जः समे जो लीर्वा यमितेऽङ्घौ । उग्रात् गलितकम् । उ हौगलि तकमित्यर्थः । यथा “निम्मलनाणदिछिअवलोइअभुवणयलं विशुद्धचित्तं, उग्गगलिअसमगाकम्मं निरवहिनाणरइअजगचित्तं । वीरं संभरामि तारणतरंडयं समपसन्नसोह, पंडिओ दुत्तरस्स भवसायरस्स लहरीभरम्मि सोहं ॥" ३६ ०पौ तः सुन्दरात् ॥ द्वौ पञ्चमात्रौ त्रिमात्रश्चैको यमितेऽयौ सुन्दरानामगलितकम् । नौजे जः समे जोलर्वेति निवृत्तम् । यथा "नरवरिंद तुह कित्तिआ, कत्थ कत्थ न पहुत्तिआ । भरियगयणमहिकन्दरा, कुन्दसंखससिसुन्दरा ।।" ३७ ०पौ तौ भूषणा । द्वौ पञ्चमात्रौ द्वौ त्रिमात्रौ यमितेऽम्रो भषणानामगलतिकं । यथा “पीच्छ पीवरमहापओहरा, कस्स कस्स न वयंस मणहरा । विप्फुरन्तसुरचावकण्ठिआ, भूसणा नहसिरी उवट्ठिआ ॥' ३८ चपचापचाग्ला मालागलिता । चतुर्मात्रः पञ्चमात्रश्चतुर्मात्रद्वयं पञ्चमात्रः चतुर्मात्रद्वयं लघुगुरू च मालागलिता । यथा “न मुणिज्जइ गलाउ रयणमाला गलिइआ न गणिज्जइ भग्गओ। मणिवलयनिअरो न य जाणिज्जइ. अंसुअंचलो विहु विलग्गओ। चोलुक्ककुलंबरदिणमणि तुह तुह अवलोअणिमित्तधावंतिहिं, मयरद्धयबाणधोरणिविद्धहिअइहि नारिहि हरिसिज्जंतिहिं ।” ३९ ०षश्वीः समे जो लीर्वा विलम्बिता । एकः पण्मात्रश्चचतुष्टयं वाङ्घौ यमिते च । तथा समे स्थाने जगणो लघुचतुष्टयं विलम्बितागलितकम् । यथा “मसिसव्वम्भ(प्प)यारिघणतिमिरमालिआओ,