________________
१०६
छंदोनुशासन रिअमलयपवमाणओ, विगलिअचिरपरूढमाणसिणिजणमाणओ। कोइलाहिं कयकलगीईहिं गिज्जमाणओ, वम्महस्स विजयम्मि सहाओ असमाणओ॥" २९ चौ पः समः ।। द्वौ चतुर्मात्रौ पञ्चमात्रश्चैको यमितेऽनौ समः परं गलितंक । संगलितकमित्यर्थः । यथा “वणफलभरसंगलियं, जस्स य णिव्वुइदाययं । तस्स सया वणवासिणो, किं वण्णामि महेसिणो ।” ३० षतीगाः शुभात् ।। एकः षण्मात्रः चत्वारस्त्रिमात्रा गुरुश्च यमितेऽम्रो शुभात् गलितकम् । शुभगलितकमित्यर्थः । यथा “पुणरवि निअरज्जसिग्मिहगलिआसया, पव्वयकंदरेसु निवसंतया सया । पहु तुह रिउणो धरंतया मुणिव्वयं, पुणो पुणो वि हु उवालहंति दिव्वयं ।।" ३१ °चः पौ चौ त्रिः समात् ॥ एकश्चतुर्मात्रो द्वौ पंचमात्रौ द्वौ चतुत्रिो एकस्त्रिमात्रोऽङ्घौ यमिते समात् गलितकम् । समगलितकमित्यर्थः । यथा “दुद्धरवारिबुढियोरा चलविज्जुलभीसणा, सेलगुहंतरालपहुंसद्दियदुगुणि अप्नीसणा । जाव स्मुत्थरंति मेहा पिहिअंबरदेसया, पढिआ ताव हुति जंबूफलसमगलिआसया"।। ३२ ०तदोजे चतौ मुखात् ।। तदेव समगलितकमोजपादयोः चगणतगणौ चेत्तदा मुखाद्गलितकम् । मुखलितकमित्यर्थः । यथा “सयवत्तयं, मुहगलिअमहुक्करसुरहिअजलमलिसयत्तयं । तगणं गओ चावम्मि ठवेविण करस व न हु हंत मणं गओ" ।। ३३ षाच जे जः समे जो ली; मालायाः ॥ पण्मात्राद्गणात् परे दश चगणा, न विषमे जः । समे जो लघुचतुष्टयं वा यमितेऽयौ मालाया गलितकम् । मालागलितकमित्यर्थः । यथा “खेलिरकामिणीकराहयअविरलविअसिअजलरुहमालागलिअपरायसुरहिअसलिलयं, तरलतरङ्गरजपरिनच्चिरकलहंसमिहुणावलिसरहसकिज्जमाणकलयलकलिलयम् । अभंलिहतडपरिरूढबहलबउलतिलयतमालतालीवणपडिहयखरदिणयरकरयं, पिच्छ सरोवरं इभमणारयं पि विज्जाहरसुरवरकिन्नराण एवं विलासहरयं ।।" ३४ ०चगन्तो मुरधात् । पगणात्परे अष्टौ चगणा गुर्वन्ताः । नौजे