________________
छंदोनुशासन " अनुदिनमपि हंत दुहंति कवीश्वरास्तुटति नच यदीयसदुक्तिपयः शुचि। हृदयमुकुरमध्यामधिश्रयतां सदा, निरुपमचरितप्रथिता मम सैव गौः" २५८ ० नौ रो यो भोगिनी ।। यथा “ दधति तव चुलुक्य चंद्रधात्रीं । भुजेऽस्मिन् भजतु जलनिधौ चिराय निद्रामुपेंद्रः । विदधतु दिगिभाः करेणुकाभिर्विलासं, सममभिरमतां च वासुकि गिनीभिः ” २५९ ० त्जसस्याः शिशुः ॥ तजससया यथा “त्वं नासि दृशोः पथि विमुक्त तथापि नाथ, पापं भुवने तव गिरो जिन नाशयति । त्रस्यंति हि शैलशिखरांतरितस्य दूराल्लीलाध्वनितेन मृगराजशिशोगजेंद्राः ” २६० ० भ्यसस्याः केतनम् ॥ भयससयाः यथा “ कोकिलवधूनां कलपंचमरागगीतिश्चूतविटपानां नवपल्लवसंपदश्च । दक्षिणसमीरो मृगशावदृशां कटाक्षा, बिभ्रति हि जैत्रायुधतां झषकेतनस्य" २६१ ० त्भौ जौ रो मृदंगः ।। तभजजराः । यथा “कृत्वा जगत्त्रयजयं मकरध्वजप्रभुः, संगीतकं सपदि कारयते रतेः पुरः । आकाशरंगभवने नरिनर्ति नर्तकी, विद्युद्घनतुरपि मेघमृदंगवादकः ॥ २६२ ० मुः कामक्रीडा । मुरिति पंच मगणाः यथा “ उक्ता वाचं नो दत्ते तल्पे शेते व्यावृत्तांगी, पर्याक्षिप्तक्षौमप्रांता प्रस्थातुं कांक्षत्याशु । कामक्रीडावार्ता गोष्ठीप्रारंभेऽप्युच्चे/डां, धत्ते पत्युः प्रीत्यै वामारंभाप्येवं सा बाला" २६३ हे ० अष्टौ नज्रा भौ गो मणिकल्पलता ॥ नजरभभगाः । यथा “ उपलतृणस्वरूपचिंतामणिकल्पलताव्यतिकरतो मुधैव मेरुर्मदमुद्वहति । जयति यदुजयंत एकोयमचिंत्यफलं प्रदददलं करोति नेमिः स्वयमेष जिनः ” २६४ ० भीः स्गो शरमाला ।। मीरिति भचतुष्टयं सगौ च । यथा “ ऐक्षवकार्मुक कौसुमसायक भटमानिन्, मुंच चतुर्मुखशंभुचतुर्भुजजयगर्व । उत्तमसंयमवर्मवृतात्मनि जिननाथे, संप्रति शंवरसूदन संहर शरमाला" २६५ ० भुगौ संगतम् ॥ भरिति पंचभगणा गुरुश्च यथा “ वीर तवासिपथेन गौररिभिस्त्रिदिवं, तत्र