SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १४० छंदोनुशासन मल्ली, सु मयरद्धयहासु। ३५ । समे एकादश ओजे त्रयोदश कुसुमाकुलमधुकरो । यथा “पत्तउ एहु वसंतउ, कुसुमाउलमहुअरु । माणिणि माणु मलंतउ, कुसुमाउहसहयरु” । ३६ । समे एकादश ओजे चतुदश भ्रमरविलासो। यथा “ अलिमालइपरिमललुद्ध न अन्निहिं रइ करइ । सा भमरविलासविअदृ, न अन्नहिं मणु धरइ ।" । ३७ । समे एकादश ओजे पञ्चदश मदनविलासः । यथा “ मयणविलासगिरिव, महेइ मुद्धाहं घणमंडलु । तहिं रेहइ तरलहारलय, निज्झरु किर निम्मलु ।' । ३८ । समे एकादश ओजे षोडश विद्याधरहासः। यथा “नासंतिहिं समरागमसमइ, परिच त्तगइंदिहिं । दिवि विजाहरहासिअ, सयलतुहु वेरिनरिदिहिं ।” । ३८ । समे एकादश ओजे सप्तदश कुसुमायुधशेखरः । यथा “घोलिरनवपल्लवु, परिफुल्लिओ रेहइ असोअतरु । विरइओ रम्मु नाइ, महुमासिण कुसुमाउहसेहरु" । ४० । एवं षट् । तथा समे द्वादश ओजे त्रयोदशोपदोहक । यथा “महु कंतिण रणि मक्कओ एक पहारु अमाहु । उय दोहयहय चूरिओ, संदणु सारहिजोहु ।" । ४१ । समे द्वादश ओजे चतुर्दश दोहक । यथा “पिअहु पहारिण इक्विणवि, सहि दो हया पडंति । संनद्धओ असवारभडु, अन्नु तुरंगु न भंति ।" । ४१ । प्रायोग्रहणात्संस्कृतेऽपि यथा " मम तावन्मतमेतदिह, किमपि यदस्ति तदस्तु । रमणीभ्यो रमणीयतरमन्यत्किमपि न वस्तु ।” । ४२ । अत्र समपादान्ते गुरुद्वयमित्याम्नायः । समे द्वादश ओजे पञ्चदश चन्द्रलेखिका । यथा “तुह विरहिं सा अइदुब्बली, घणआवंडुरदेह । अहिमयरकिरणिहिं विक्खिविअ, चंदलेह जिम्व एह ।" । ४४ । समे द्वादश ओजे षोडश सुतालिङ्गनम् । यथा "तुह चंडिण भुअदंडिण, नियइ धरमाणिण महिवलओ । जलहिसुआ. लिंगणपहवसुहु, देउ जणद्दणु कलउ" । ४५ । समे द्वादश ओजे सप्तदश ककेल्लिलताभवनम् । यथा “कंकेल्लिलयाभवणब्भन्तरि अलि
SR No.023484
Book TitleChandonushasanam
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1988
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy