SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ छंदोनुशासन १४१ ८८ 97 66 - रिनो (खो) लि सहन्ति । लावइ महुलच्छीविणिवेसिअ कज्जलतत्थयपंति ।” । ४७ । एवं पञ्च । तथा समे त्रयोदश ओजे चतुर्दश कुसुमितcanीहस्त । यथा “ जगु नीसेसुवि निज्जिणिउ, निरुगव्विरु विसमस्थउ । उज्झइ सरलदलंगुलिउ, कुसुमिअकेअइहत्थउ " । ४८ । समे त्रयोदश ओजे पञ्चदश कुञ्जरविलसितम् यथा । 'सल्लइ पल्लव कवलप्पणु, रेवानइजलिभज्जणु । तं कुञ्जरविलसिउ सुमरइ, गयविरहिओ करेणुगणु । । ४८ । समे त्रयोदश ओजे षोडश राजहंस । यथा जइ गङ्गाजलि धवलि, कालइ जउणाजलि जइ वित्तओ । रायहंसि नहु वुट्टु न तुट्टु सुज्झत्तणु तुवि ते उ" । ४९ । समे त्रयोदश ओजे सप्तदशाशोकपल्लवच्छाया । यथा “ वयणु सरोजु नयण कुवलयदल, हासु नवफुल्लिअमल्लिकरपाय । असोअपल्लवच्छाय सइजि, कुसुमाउह भल्लि ' । ५० । एवं चत्वारः । समे चतुर्दश ओजे पञ्चदशानङ्गललिता । यथा “पलिअ केस चल दसणावलि, जर जज्जरइ सरीरबल । सव्विवि गलिहिं अणंगललिअ, किज्जउ धम्मु महंतफलु " । ५१ । समे चतुदेशओजे षोडश मन्मथविलसितम् । यथा “ मयवस तरुणिविलोअणतरलु, कलेवरु संपइ जीविउ । मेरहहु रमणीअणि सहु संगु, चयहु हयवम्महविलसिउ " । ५२ । समे चतुर्दश ओजे सप्तदश ओहुल्लणकम् । यथा " महुरसु घुटिउ जेहिं जहिच्छह, ते अलि दीसंतभमंत । मालइओ हुल्लणउं करंतिण, किं साहिओ पई हेमंत" । ५३ । वारङ्गडीत्यन्ते । एवं त्रयः । समे पञ्चदश ओजे षोडश कज्जललेखा । यथा कजललेहाविललोअणहं, गलिअंसुजलिणं पम्हुट्ठओ । अहरालत्तयरसु सामरिसु, तुह रिउवहुनयणि पइओ " । ५४ । समे पञ्चदश ओजे सप्तदश किलकिञ्चितम् यथा “ तरुणी किलकिचिअई विसहि, ससिजोन्हसमुज्जल रतडी । मल्लिअ फुल्लडं परिभलसारइ, जउ तउ गय मग्गहु वत्तडी । ५५ ।” एवं द्वे । समे षोडश ओजे सप्तदश शशिबिम्बितम् । ८८
SR No.023484
Book TitleChandonushasanam
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1988
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy