SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ छंदोनुशासन ४७ भुजदंडानुच्चैः ” २४२ हंसश्येनीत्येके ३३ ० अतिश कयाँ स्जसस्या ऋषभः ।। सजससयाः यथा “जगतां विभुः पृथुजटापिहितांशदेशः, सततं महर्षिगणसेवितपादपद्मः । मकरध्वजप्रमथनप्रथितप्रभाव, ऋषभध्वजः स भगवान् भवतीऽस्तु भूत्यै " २४३ ० नीसौ शशिकला ॥ नीरिति नगणाश्चत्वारः सश्च यथा “ अरतिमति हि मम वपुषि विदधती, तिरयसि यदि नवजलद शशिकलां ॥ स्वयमपि किमिति न कलयसि करुणां, यदिह विरचयसि कटु रसितमहो” २४४ अत्र सप्तभिर्यतिरित्येके । चंद्रावति पिंगलः । ० सा सच्चैः ॥ सा शशिकला चैः षडिभर्यतिश्चेत् स्रक्संज्ञा । यथा “प्रसरति तव सुभग विरहदहने, शृणु यदजनि किमपि कुवलयदृशः । सरसिजमपि तपति नवविचकिलस्रगपि सपदि जनयति भृशमरतिं " ३४५ मालेतिपिंगलः ० मणिगुणनिकरो जैः ॥ शशिकलैव जैरष्टभिश्चेद्यतिर्मणिगुणनिकरः यथा “ नृवर यशसि मतिरविकलकलता भुजवलमनुपममतिनयपरता । नतिरनुगुरुजनमुचितचतुरता त्वयि जयति नृपतिमणिगुणनिकरः ” २४६ ० नौम्यौ यो मालिनी ॥ ननमययाः । जैरिति वर्त्तते । यथा “ प्रतिमुहुरिह दोलांदोलनव्यावृत्तानां, कुवलयनयनानामाननैरुल्लसद्भिः । विमललवणिमांभश्चंद्रिकांद्राकिरदभिर्नवशशधरमालामालिनीवाऽभवद् द्यौः ” २४७ नांदीमुखीतिभरतः । ० नौ मो रौ चंद्रोद्योतः ।। ननमरराः । जैरिति वर्तते । यथा “ ज्वलति सुभग तस्यास्त्वद्विप्रयोगानले, भवति न खलु किंचित् प्रीत्यै कुरंगीदृशः । सपदि दहति देहं यच्चांदनोपि द्रवः प्रथयति नवचंद्रोद्योतोऽपि नेत्रव्यथाः " २४८ ० नौ तभ्रा उपमालिनी ॥ ननतभराः । जैरति वर्त्तते । यथा "नृपवर रिपवस्ते विहाय पुरस्थिति, नवनवमुनिमुद्राजुषः खलु संप्रति । विदधति नृप पोटजान्यभिजाह्नवीयमुनमनु च चर्मण्वतीमुपमालिनि " २४९ ० मियाँ चित्रा ॥ मिरिति मगणत्रय यगणद्वयं च जैरिति वर्त्तते । यथा “ शत्रौ मित्रे हर्येऽरण्ये संमदे वा गदे वा, राज्ये
SR No.023484
Book TitleChandonushasanam
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1988
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy