________________
परिशिष्ट - २
अच्छिन्नप्रसराणि १.१६.२४ अजननियोषितां २.१९४.१ अतिरेकिवान् अदूरवर्तिनी अद्भुततुङ्गमूर्ति २.२७१.१ अद्भुतसंगरसागर २.३४१.१ अध कलहंसल्लने २.३४३.१ अद्यापि मधुः ३.६५.१ अधिगुणधनुर्दण्डं २.३१८.१ अधुना ध्वनति अधुना पश्चेषोः २.५०.१ अधुना भवदीय ३.५३.१ अनुदिनमपि हन्त २.२५७.१ अनुसर हिमकर २.२३४.१ मपयाहि पितामह २.२६७.१ अपरमणिगुण २.१०४.१ भपिसरिद धिपति २.११५.१ अबार्थापि मधुरा १.१६.३४ अभिनवतरदुर्मदो २.३८७.१ अभिनवविकसित ३.३०.२ अभि नागान् याति २.३५४.१ अभ्यस्यता तु तरुणी २.९१.२ अभ्यस्यतीव रस २.२१५.१ आमंस्त ते दुर्नय ३.९१ अम्भोजवनं व्याकोश २.३७४.१ १२/१
अग्रमत्र नृपः अयमनुनीय सर्व २.३८०.१ अयमरण्यमहीष्वपि २.३३७.१ अयि जड यतिबन्धो २.२००.१ अरतिमति हि मम २.२४३.१ अलिमलिने ३.५६.३ अलिवलयहुंहाति २.१५२.१ अविफलध्यानसंतान २.३९०.१ अविरल गुरुशाखि २.३८८.१ अविरलपुष्पबाण २.२७६.१ अविरलमदपाथो असमं दधन्नय २.३२०.१ अस्तमाश्रिततुषार २.३.९४.१ अस्यावक्त्राब्जमव १.१६.२३ अस्या वक्रीन्दौ २.३११.१ अहि विरहतप्ता २.६०.१ आकल्पं कल्पयित्वा २.३३४.१ आकाङ्कासि यदि २.१४९.१ आगतोऽसि धूर्त ३५९.४ आताम्रत्वं वपुषि २.१०७.१ आत्मारामपदैक २.२२१.१ आदिवष्टायः सर्वेषां २.१७३.१ आधन्तल उपा आपदि दीनमनो २.९३.१ आपातलिका बत ३.५५.१