________________
७.८
स भ्रमरपदं अजैः समकृती राश्यूना ८.१३ समानेनैकादिः समाधर्मर्धसमम् १.१४ समेऽन्तरात्
४.२७ समैः पादः समम् १.१३ समैः पादैः सर्वसमा ६.२३ सर्व जातीनामपीति २.१५७ सर्वादिमध्यान्तग्लो १.२ सर्वेष्वाधलाद गो ३.६१ सश्चेन्नकूटकम्
४.७२ साः कुसुमास्तरणः २.३९५ सा ज्गगाः स्भर्याः सा जगाः सभ्रल्गाः सा तान्ता सालभर्जिक। ४.६२ सा तुर्यपा मुग्धिका ४.७८ सा तुर्यपा दीपिका सा त्रेधा षट्पदी साधे न्ले छै रचिता सान्ते दोनावली ४.५८ सा प्रभा छैः २.१८२ सा मणिमाला चैः २.९० सा सक् चैः
२.२४४ सिंहविक्रान्त ढजैः सिः सौम्या
२.९९ सिल्गा गिदुषी सिल्गा न भ्रा सिल्गा भि गा सीस्तोटकम् सुगौ वा
२.२६७ सुप्रतिष्ठायां रो गौ २.२३ सूगौ तरूणी वदनेन्दुः २.३३३
छंदोनुशासन परिशिष्ट-१ सैतवस्य चतुर्षु सो गो घनपंक्तिः सोऽन्त्यलोन कुंकुमः ७.३ सो मदनः
२.१४ सौ रमणी सौ जे पैविच्छित्तिः ४.३३ सौ ज्भौ जो गावति २.२८५ सौ नौ मो गो वेल्लिता २.२८४ सौ मस्तारम्
२.९८ सौ ल्गौ मही स्गौ सुमतिः
२.२१ स्जनन्या हला
२.२५२ स्जसा अक्षि
२.९६ स्जस्गा माला १.१२६ स्ज स्ला सज्गा स्जौ गो विमला
२.६६ स्जौ सौ गः कुटजम् २.२१२ स्जौ सौ प्रमिताक्षरा २.९७६ स्जौ स्जौ गो नन्दिनी २.२१० स्जौ स्जौ त्रौ बुदबुदम् २.३२० स्तौ नौ स्री गौं महा २.३५४ स्नज्न भ्साः सुरभिः २.३१६ स्भौ गुरूमध्या
२.३७ स्भौ नौं भ्यौ ल्गौ २.३३६ स्मनलगा विमला
२.१५१ स्मौ सूचीमुखी
२.५० स्थौ विमला
२.४६ स्यौ स्जौ गः सुदन्तम् २.२१७ स्यौ स्यौ केकिरवम् २.१९१ स्त्रौ गो दीप्ता
२.७१ स्लगा सिल्गा इला ३.२६ स्लगा सृर्मूगांकमुखी ३.२७ हृस्वो लजुः
२१६६
१.५