________________
१७५
८.८
ന്
ന
छंदोनुशासन परिशिष्ट-१ ल्गौ चेदिन्दुवदना २.२३४ ल्गौ सुखम्
२.१० वर्णसमदिवकहतिः ८.११ वर्ण समानेककान् वाचं ध्यात्वा... वान्ते ग्वक्रः विकल्पहतिर्मात्रा ८.१५ विकृतौ न्जौ जौ २.३५४ विपुलान्याचन्त वृत्तम्
१.१२ वैतालीयादेयुकंपादजा व्यत्यये खंजा
३.२९ व्यत्यये ज्योति: ध्यत्यये विपरीतादिः ध्यत्यये षट्पदावली व्यत्यये सुमनोरमा शक्वर्या नौ सौ २.२२० शेषजाती मतिनायि २.३८१ श्रध्यो विरामो यतिः १.१६ षच चाहो वदनकम् षचचाश्चिदौ वा ६.२९ षचताः षचचा अमरम् ५.३८ षचताः षचौ भ्रमरम्। षचता उपात् षचताश्चापौ वाप्सरो षचदाश्चिर्वा महा षचाषचिदाः कुमुदम् ७.३४ षचिषा युज्यज औजे षचीदाश्चन्द्रलेखा षचीषचदाः पवनः षचुता उपात्
७.८ षचुदा उपात् षचूतैः कृतान्याया ७.२६ पचुपाः शिखा
षचूदैः कृतेष्वेषु ७.२१ षवृता रथ्यावणेकम् षची कांचनलखा
७.७० षजौ सिः समात् ४.७३ षडंहावाधे तुर्ये षतीगाः शुभात षपचतदा अरविन्दकम् ४.७० षलदलचदगादगौ ४.७१ षश्चीर्युग्जो लीर्वा ४.५७ षश्चीः समे जो ली पश्चुगौ द्वितीयषष्ठी ४.६४ षश्चूर्हरिणीपदम् ७.१२ षश्चूः कलकंठीरुतम् षश्चौ खड़िता षष्ठं विनेष्टपैविचित्रा षष्ठे न्ले लात
४.२ षाचुता भ्रमरदूतम् ७.३७ षाचूता मत्तमातंग ७.५६ षाचूदाः शतपत्रम् ७.५४ पाच्चूनौजे जः षिचीदा उपगन्धर्वम् ७४२ षिश्चीः स्थविरासनकम् ७३१ षीचताः कमलाकरम् ७.१३ षुभ्रंमररुतम् षो गणद्विपदी ७.६० षोऽजचःषपौ रासावलयम् ५.२६ संकृतौ तौ सौ भौ २.३६५ स आद्यस्य द्वितीयादिना ३.४४ सजस्गा भर्नगगाः ३.७ सज्या ल्गौ सारणी २.१५३ स द्विमात्रः सन्ध्यादौ कडवकान्ते च ६.१ सप्त कला दलो