________________
छंदोनुशासन
કર્
राक्षसीयं न मेघावली " वसंतेति कश्चित् ” १८९० त्यौ त्यौ पुष्पविचित्रा || तयतयाः यथा " आम्यद्भ्रमरख्या कीर्णोद्धरगंधा मंदारवती संतानप्रसवाढ्या । नाभेय जिनस्योद्दामा सुरनाथैर्द्दिष्ट्या रचिता पूजा पुष्पविचित्रा "" १९० • सा मणिमाला चैः ।। सा पुष्पविचित्रा चैः षड्भिर्यतिश्चेन्मणिमाला यथा " संतोषधनानां का नाम समृद्धिश्चारित्रसुधातौ धिक्कामपिपासां । निर्बीजसमाधावास्तां सुरसौख्यं जैनी यदि कंठे वाकिं मणिमाला १९१० स्यौ स्यौ केकीरवं ।। सयसयाः यथा " पथिक प्रयाहि त्वरयैव नो चेत्पुरतः समुज्जृंभिणि मेघकाले । भवतो द्विजिहस्य हरिष्यतेऽसून् समदध्वनत्के किरवः प्रचंड " १९२ ० निसौ ही || निरिति नगणत्रयं सश्च यथा सितमहसि धवलयति धरां, सुभग कुरु यदिह समुचितं । तव विशदगुणहृतहृदया, ह्रियमपि परिहरति सुतनुः १९३ ० सौ स्यौ कोलः || जससयाः यथा चुलुक्यनृपते त्वयि बिति क्ष्मां विहाय धरणीधरण प्रयासं । पयोधिपुलिने रमतां यथेच्छं स संप्रति चिराय पुराणकोलः " १९४ हे ० अतिजगत्यां नतिगा उर्वशी ॥ नगणः तगणत्रयं गुरुश्च यथा " अजननिर्योषितामस्तु बंशे सतां, मलिनिमानं स्वशीलेन यास्तन्वते । भगवतो वासुदेवात्प्रसूतापि हि त्रिदशवेश्या त्वमंगीचकारोर्वशी "" १९५० जौ ज्रौ गः सुवक्त्रा ॥ नजजरगाः यथा “ हृतहृदयः खलु यद्विलासलक्ष्म्या, रतिमपि पुष्पशरस्तृणाय मेने । लवणिमवारितरंगिणी किलैषा, हरति न सापि मुनेर्मनः सुवक्त्रा १९६ अचलेत्यन्ये ।
66
,
भीगावंगरुचिः ॥ भचतुष्टयं गुरुश्च यथा
""
१९७
येन विधिप्रतिपक्षतयेव सदाऽकारि कृतार्थक एव दरिद्रजनः । कस्य मुदं न ददाति नृपो भरतः सोंगरुचिप्रतिषिद्धसहस्रकरः " नौ जौ गः प्रहर्षिणी गैः मनजरगाः गैरिति त्रिभिर्यतिः यथा “ उत्प्रेखत्रिदशधनुश्छलेन वर्षांलक्ष्योद्यन्मणिरुचिचित्रतोरणस्रक | पंचेपोर्भुवनजयोत्सव - कचिह्नमाबद्धा सपदि मनः प्रहर्षिणीयं " १९८ ० ज्भौ स्जौ गो
99
""
O
८८
""