________________
छंदोनुशासन
16
८८
:
(C
जैरित्यष्टभिर्यतिः यथा “ कलयति वैरिभूमिपतिलक्ष्मीं परिमलहारी कीर्तिकुसुमौं । सपदि ददाति तुभ्यमनवद्यं नृप नवमालिनीयमसिलेखा " १८० ० न्जौ जौ मालती || नजजरा: यथा भ्रमर सखे व्रज यत्र सा प्रिया कथय दशामिति मे तदप्रतः अभिनव पुष्पितरम्यमालती परिमलमुल्लसितं पिबाथवा" वरतनुरित्यन्ये १८१ ० नौ रौ प्रमुदितवदना || यथा स्खलितवचसि भर्त्तरि भ्रकुटिं प्रियसखि घटयेत्यपि प्रेरिता । अविदितरसविभ्रमा बालिका, प्रमुदितवदना भवत्युन्मुखी " चंचलाक्षीत्यन्ये । गौरीत्यपरे १८२ ०सा प्रभा छैः ।। सा प्रमुदितवदना छैः सप्तभिर्यतिश्चेत्प्रभानाम यथा " प्रचुरविभवतानवं यौवनं विमललवणिमा समग्राः कलाः । सकलमपि सखे तदेतन्मुधा, यदि मृगनयना न हेमप्रभा १८३ ०न्जज्यास्तामरसं || नजजया: यथा सततविकाससमुद्धरशोभं सकलकलंककलापरिमुक्तं । तब वदनं मदिराक्षि किमेतद्भवति न तामरसं न च चंद्र: " कमलविलासिनीत्यन्ये १८४ ० ज्रज्रा विभावरी ॥ जरजराः यथा 'पयोनिधेरवाप्य तोयसंपदं, मदाद्वलाहकेन पश्य यत्कृतं । य एष तस्य हर्षकारणं सुतः, स एव संवृतो विभावरीपतिः " वसंत चत्वरमित्यन्ये १८५० येन्या कुमुदिनी ॥ स्वनयाः यथा “ बोधितापि रम्यैः करनिकरैस्ते हासलेशमासादयति न यस्मात् । मुच मुंच तस्मादिह नलिनीयं, रोहिणीपते हंत कुमुदिनीव १८६ ०तौ सौ ललना हैः ॥ भतनसाः डैरिति पंचभिर्यतिः यथा रम्यनितंबां नवतनुलतिकां संभृततृष्णां गजगतिरुचिरां । विध्यधरित्रीं तव नृप रिपवः, संप्रति भेजुर्नतु निजललनां १८७० नौ य कामदत्ता || ननरयाः यथा “ निकृतिकलुषया घिया वितीर्ण, बहुतरमपि निष्फलत्वमेति । सुकृतममृतकारणं प्रसूते ध्रुवमिह कणिकापि कामदत्ता" १८८
""
“
"
०
नो रिघावली || रिरिति रगणत्रयं यथा " स्तनित घोरघोषागृहासातुला तरलता रविद्युच्छटालोचना । विरहिणीजनप्राणघातोद्यता, नर्भास
ધ
""
८८
""