SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ छंदोनुशासन ३९ "" रिपुर्नापि नापि स्वयंभूः । खला एव विज्ञाश्वरित्रे खलानां भुजंगप्रयातं भुजंगा विदंति” १७१ अप्रमेयेतिभरतः । ० रीः स्रग्विणी रीरिति रगणाश्चत्वारः । यथा "तारका मल्लिका मालिका मालिनी, चारुचंद्रप्रभा केतकी शालिनी । भोगभाजां भुजंगेश्वराणां प्रिया, सेयमुज्जृंभते शर्वरी स्रग्विणी १७२ पद्मिनीतिभरतः । ० जीमौक्तिकदाम || जीरिति जगणाश्चत्वारः । यथा समाधिपयोधिनिमग्नमदीनमनीहम काममवाममनाधि | जिनेंद्र मनो मम वांछति नाम न विभ्रमधाम न मौक्तिकदाम " १७३० मीः कल्याणं । मीरिति मगणाश्चत्वारः । यथा “ आदिस्रष्टा यः सर्वेषां सन्मार्गाणां, प्रत्यादेष्टा यः पापानां त्रैलोक्येऽस्मिन् । तत्त्वज्ञानात्संसाराब्धेः प्राप्तः पारं दिश्याद्देवः श्रीनाभेयः कल्याणं सः १७४ कांचनभिदमिति कश्चित् " ० नाद्भज्राः प्रियंवदा नगणात्परे भजराः यथा “ प्रणयतत्पर्शममं सखिप्रियं, मधुरमालप मयैव शिक्षिता । विधुरिता समद कोकिलारवैर्यदि भविष्यसि मधौ प्रियंवदा " १७५ मत्तकोकिलमित्यन्ये । ताल्ललिता | तगणात्परे भजराश्चेत् तदा ललिता यथा " ग्रामेऽत्र पापकलहं सतां दधद्धत्से त्रपां नहि किमंध भाव्यतां । रम्यं वपुर्न मधुरं न ते रुतं रे काक पाकललिता नवा गतिः " १७६ ० जौ सौ प्रमिताक्षरा || सजौ सद्वयं च यथा " बहुभिः किमालि लपितैः कुधियां, सरसाभिधेयघटनारहितैः । रसभावभावितधियां हि वरं, प्रमिताक्षरापि रचनार्थवती" । चित्रेयं १७७ ● मौ यौ वैश्वदेवी हैः ॥ डेरिति पंचभिर्यतिः यथा " जिष्णुर्वित्तेशो धर्मराजः प्रवेत्ता, ईशः श्रीनाथस्तेजसां धाम वेत्ति । यत्वं प्रख्यातः श्रीचुलुक्यक्षितीश, ब्रूमस्तेनेयं वैश्वदेवी तनुस्ते " । चंद्रकांतेत्यन्ये १७८ भौ जलधरमाला धैः ॥ मभसमाः धैरिति चतुभिर्यतिः यथा “त्वत्सेनाभिः कृतरिपुधामप्लोषे, दृष्ट्वा व्योम्नि स्फुरदुरुधूमस्तोमं । श्रीsप्युक्ताः सपदि मयूरा राजन् शब्दायते जलधरमालाभ्रान्त्या कांतोत्पीडेत्यन्ये १७९ ० न्जौ भ्यौ नवमालिनी जैः ॥ नजभयाः , ८८ ܬ "" ""
SR No.023484
Book TitleChandonushasanam
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1988
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy