________________
३८
छंदोनुशासन
चंद्रवर्त्म || नभसाः यथा दक्षमुनिसुताः । नाममात्रमपि
●
०
॥
((
१६१ द्रुतपदा, मुखरं चेत्यन्ये । • “ सैंहिकेयभयविह्वलमनसः, स्वप्रभाभिरिह सोढुमपव चंद्रवर्त्म रचयंति हततमः १६२ ० सीस्तोटकं ॥ सीरिति चत्वारः सगणाः यथा “ परलोकविरुद्धकुकर्मरतं, बहिरार्जवमादधतं कुटिलं । विषकुंभमिवेद्धसुधापिहितं त्यज मित्रमतोटकतेकगुणं " १६३ मात्रासमकमिदं । नम श्राद्रुतविलंचितं ॥ यथा " परुषसांद्रव चोरचनांचिता, रुदितहासविलोलविलोचना । अवचनं कथयत्यतिरागतां द्रुतविलंबितचित्रगतैरियं " १६४ हरिणप्लुतमितिभरतः । नौ म्यौ पुटो जैः ननमयाः । जैरित्यष्टभिर्यतिः । यथा “ तरलवणिमभिः पूर्णकुंभी, सुचरितफलपाकोल्लास वल्ली । सुतनु तव विराजत्यंग संगान्नयनपुटनिपेया यौवनश्रीः " १६५ ० नौ श्रौतंतं ॥ ननमराः यथा नववयसि वियुक्तानां योषितां, प्रिय कथय निराशानां का गतिः । त्वमपि सुभग गंता देशांतरं, गगनमपि च मेघव्यूहैस्ततं " १६६ नौ भ्रावुज्ज्वला || ननभराः यथा विनयितमनसोऽपि निरंतरं, बत विदधतु किंतु विवेकिनः । नयन गतिरियं हि सुदुःसहा, चकितमृगदृशामहहोज्ज्वला " १६७ चपलनेत्रेत्येके । ० ती: कामावतारः ॥ तीरिति चत्वारस्तगणाः । यथा “ मध्ये नतांग्या नवा रोमराजीति, यन्मन्यते मुग्धलोको न तकिंतु । तुंगस्तना स्थानिका कुट्टिमा रूढकामावताराय निःश्रेणिकं विद्धि " १६८ ० न्यौ न्यौ कुसुमविचित्रा | नयनयाः यथा “ सरसिजवक्त्रा कुवलयनेत्रा, विकचजपोष्ठी विचकिलदंता । इयमनुरूपा ननु कुसुमेषोर्जयति धनुश्रीः कुसुमविचित्रा १६९ इयं मदनविकारा गजलुलितं वाऽन्येषां । ० ज्सज्सा जलोद्धतगतिश्चैः ।। जसजसाः । चैरिति षड्भिर्यतिः । यथा “ विकासिकुसुमं सदा फलयुतं, निसर्गशिशिरं तटविटपिनं । निपातित्वती हहा सरिदियं, निकामकलुषा जलोद्धतगतिः " १७० ०यीर्भुजंगप्रयातं ॥ यीरिति चत्वारो यगणाः । यथा न सूरिः सुराणां गुरुर्न्नासुराणां पुराणां
०
८८
(C
""
99