________________
छदोनुशासन
१०३ शीतिर्लक्षाः १,६३,८४००,००० । एवमुद्गाथादिष्वपि । वर्द्धमानचगणद्वयविकल्पैविंशत्या पूर्वपूर्वविकल्पानां ताडने विकल्पसंख्या उन्नेयाः । २० ०क्रमवृद्धयोद्यवसमुपात् ॥ गाथात्परं क्रमेण चगणद्वयवृद्धया उद् वि अव सम् उप परो गाथो भवति । उद्गाथ विगाथ अवगाथ सङ्गाथ उपगाथा इत्यर्थः । उद्गाथो यथा “सिरिवद्धमाणजिणवर उग्गाहतो सुराहिवो तुज्झ अइसयसिरिं परूढरोमञ्चो । अहिलसइ मुहसहस्सं ठाणे दिट्ठीसहस्सस्स ।।” १ विगाथो यथा “सिरिकुमरवालभूवइ अच्चभुअचरिअवणं तुज्झ जो किर करेउमिच्छइ कुसग्गतिक्खबुद्धी वि । बाहाहिं सो विगाहिउमिच्इ रयणाछयरं सयलं ॥" २ अवगाथो यथा “ सोजयइ अजलठ्ठाणं वायागुंफो पुराण सुकईण कोवि अन्नो चिअ सरिनाहो अकलिअमज्झो सयावि विबुहेहिं । जो अवगाहिज्जतो निरन्तरं देइ अमयरसं ।। " ३ । संगाथो यथा “नहकोलस्स व दाढा तिक्खखुरुप्पं व जलणउत्तिण्णमणंगमहाभडस्स व्व किंसुअवतंसउव्व पुरहूअवल्लहदिसाइ एताहे । कणयपिसंगाहरिणंकलेहिआ सहइ उअयंती ॥” ४ । उपगाथो यथा “समरमहोअहिमुब्भडकरिमयरमुच्छलंतरुहिरसलिलमसिवरदाढिआइ सहसत्ति मेइणि उद्धरंतओ महिहराण आकंपणाइं विरयंतो । उअगाहइ चोलुक्कस्स आइकोलुव्व भुअदंडो॥" ५ ॥२१ ०गाथिनी । उपगाथाच्चगणद्वयवृद्ध या गाथिनी यथा “सिरिमूलरायभवइकुलगयणमिअंक तिहुअणललाम जयसिरिनिवास जसभरभरिअदिअंत रिउभडकयंतनिव कुमरवाल भणिमो अइगहिराई कह तुज्झ चरिआई । सयलगुणगाहिणी जस्स न किर चउवयणवाणीवि ॥" २२ व्यथेष्टं मालागाथः ।। गाथिन्याः परं यथेष्टं चगणद्वयवृद्ध्या मालागाथो यथा “ इह मालागाहाण व वयंस पेच्छसु नवबुवाहाण गयणविउलसरवरम्थि विमुक्कघोरघोसाण विज्जुजीहाविहीसणाण बहलवारिनिचयपम(ण)च्चिराण अइदीहगत्ताण । हद्धी गसइ मयंकं खेलंतं रायहंसं व॥” २३ जातीफलाद्यगाथवदामादयः ।। जातीफलस्य प्रथमेर्द्ध