________________
१०४
छंदोनुशासन
CC
ऽन्त्यागात् प्राक् क्रमेण चगणद्वयवृद्धया दामादयो भवन्ति गाथवदिति यथा गाथः केवल ऊद्व्यवसमुपात्परो मत्वर्थीयान्तो मालायाश्च पर उक्तस्तथायमपि तत्र दामो "जूहालववूहा ओकडिटअ चोलुक्कराइणा दरिअवेरिभूतमयगलाण | कंठे पाएसु तहा ओदीसह घल्लिअं दाम ।। " १ उद्द। मो यथा 'थालुक्क तुज्ज नयरी उद्दामसुरालयाण सिहरेसु पवणतरले हिं दीहरarasकरेहिं । देइ चविलापहारं किल कलिणो ओअरंतस्स " २ विदामो यथा "निरिकुमरवाल मुञ्चसि सरमालं जत्थ सुम्मि तत्थ तत्थ अणुमग्गलग्गो सयंवरकए सहसति । मेल्लइ सुरकुसुममयं सुरजुअइजणो विदाम नवं ।। " ३ अवदामो यथा “ ओदामाई रयंतीइ तीइ कामस्स पूयणनिमित्तमिह तुह समागमूसवं तद्दि अमहिलसंतीए नवकुवलयच्छीए । कुसुमसमिद्धिविरहिअं उज्जाणं निम्मिअं सयलं ॥ ४ संदामो यथा " अणुरयणिचदकिरणप्फुसप्पसरंत चंदकंत सिलानीसंद ामयरससिंचिज्जमाणतरुतलनिसारइ के लिखिन्नविज्जाहरमिहुणो । जिणचरणरयपवित्तो रेइइ सिरिउज्जयंतगिरी ।। " ५ उपदामो यथा “ सिरिमूलराय मुवइ कुल गयणमयंक तुह दिसजयम्मि दुद्धरतुरङ्गखुरपुडुरका यमे इणीबहलधूलिपडलेण पंकिलिज्जतसायरसलिलसयणिज्जे । उअदामोअरमेहि लच्छी अइदुक्करं रमइ || ६ दामिनी यथा “ सिरिसिद्ध रायनंदण तुमयं आयंतमिक्खिउं झत्ति धाविरीए इमाइ पज्जा उलत्तवस सिढिलबद्ध गंठिल्हसिऊण रमणत्थलाउ चर
"
""
गए रई अघणावेढ मणिकंचिदाम निम्मिअगइखलणं दामिणी होइ ||" ७ मालादामो यथा “ हो जुआणय तुमं मा उज्जाणम्मि भमसु भुल्लोव अन्ना इत्थ फुल्लिअनवल्लमल्लिआवचयकोउ अपरायणाण मयभिभलाण कंदपविब्भमुब्भासिआण अपोढभ हेलिआण । दूसहकडक्खमालादामिअहिअओ न नीहरसि ॥
""
८
इदानीं मात्रा छन्दसां गुरुलघुपरिज्ञानार्थमाह । २४ ० मात्रा वर्णोना गा वर्णागूना लः ॥ यस्य कस्यापि मात्राछन्दसो यावत्यो मात्रा