________________
छंदोनुशासन
८८
(C
८८
परार्द्धविकल्पैस्ताउने जातानि दशार्बुदानि द्वे कोट्यौ चत्वारिशलक्षाः । १०,२४,००,० ० ० आद्येर्द्ध उद: ।। आद्येद्धे षष्ठेलि उदः परं स्कन्धकं उत्स्कन्धकमित्यर्थः । यथा जा बलमडप्फरेणं निवाण उक्खन्धया आसि पुरा । सा तुह सासणभारं ताण वहंताण संपयं कहवि गया ।। " ३४ अत्र पूर्वार्द्धविकल्पानां द्वात्रिंशत्सहस्राणामपरार्द्धविकल्पैश्चतुःषष्टिसहस्रैर्धाते जातानि विंशतिर्बुदानि चतस्रः कोट्योऽशीतिर्लक्षाः । २०,४८,०००००० | १६० अन्त्येवात् ।। अन्त्येर्द्धे षष्ठे लि अवात्परं स्कन्धकं अवस्कन्धक मित्यर्थः । यथा पवण पहल्लिर पल्लवधय वडमुल्लसिअकोइलाबंदिरवं । ओखन्धावारं चिअ पच्छ ( स्थ) वणं रवइनरिंदस्स" ३५ पूर्ववद्विकल्पाः | १७ ० गीतिस्कन्धके सङ्कीर्णम् । पूर्वार्द्ध स्कन्धकमपराद्धे गीतिः, यद्वा पूर्वार्द्ध गीतिरपरार्द्ध स्कन्धकमित्युभयथापि सङ्कीर्ण नाम स्कन्धकम् । यथा जह जह तुह पहु सेन्नं किज्जइ संकिन्नयं मगलघाहिं । तह तह रिउरायधरेसु खलइ लच्छित्ति पेच्छ अच्छरिअं ||" ३६ “ सा बाला तुह विरहे हियए संकिण्णए अनंताई । नीसासधूमलहरीच्छलेण दुक्खाहूं सुहय उव्वमइ फुडं || ३० अत्र स्कन्धकार्द्धेविकल्पानां गीत्यर्द्धविकल्पैर्घाते भङ्गद्वयेऽपि प्रत्येकं जाता एकाशीतिः कोट्यो द्विनवतिर्लक्षाः । ८१,९२०००००।१८ ० गाथाद्यर्द्धन्त्यगात् प्राक् चो वृद्धौ जातीफलम् । गाथैव पूर्वार्द्धन्त्याद्गुरोः प्राक् चगणस्य वृद्धौ जातीफलम् । उत्तरार्द्धे तु गाथाया एव । यथा “ तुह रिउणो निवसन्तो अविरलजाईहलेसु जलहितडवणेसु । वणवाससुहसइव्हा न रज्जमीहंति सिविणेवि ।।” १९ ० चयोर्गा थः । गाथैव पूर्वार्द्धन्त्यगात्प्राक् चगणद्वयस्य वृद्धौ गाथः । यथा " गौरीए चिद्दुरभारो जलगाहोत्तिन्निआइ निवडंतधोरबिंदूहि । विअलिअपसूणमालाविरहदुहेणं रुएइ व्व ।। " ३९ अत्राष्टमश्चगणः पञ्चमेदो । नवमो नौजे ज इति चतुर्भेदोन्योन्या हतौ विंशतिस्तथा आर्याविकल्पानां गुणने जातमब्जमेकं त्रिषष्टिः कोटयश्चतुर
""
१०२
००० | १५०