________________
छंदोनुशासन
""
खलूरिका रम्या तव कमलदलाक्षि नितम्ब भूमिरेषा महाविपुला | ५० मध्ये द्वितीयतुयौं जौ चपला ॥ गुर्वोर्मध्ये द्वितीयतुयों जगणौ यस्यां सा चपला । सा चाद्यन्तसर्वभेदात्त्रेधा । तय पूर्वार्द्ध आदिचपला मुखचपलेत्यर्थः । अपरार्द्धेऽन्तचपला जघनचपलेत्यर्थः । द्वयोरप्यर्द्धयोः सर्वचपला महाचपलेत्यर्थः तत्र पूर्वार्द्ध प्रथमे चे द्वौ विकल्पौ ss | s ॥ | द्वितीये एकः । ऽ । । तृतीयेप्येकः ऽऽ | चतुर्थेप्येकः । ऽ | | पञ्चमे हौ ऽ ऽ | ऽ
।।
| षष्ठेऽपि द्वौ ऽ । । ॥
॥
सप्तमे
चत्वारः ऽ ऽ | अष्टमे गुरुरेव । अन्योन्यताडनायां । द्वात्रिंशत् । अपराद्ध षष्ठस्य लघोरेकत्वात् षोडशैव । उभयाद्धताडनायां पञ्च शतानि द्वादशोत्तराणि सर्वचपलाविकल्पाः । मुखचपलायां पूर्वार्द्धविकल्पैर्द्वात्रिंशतापरार्द्ध चतुःषष्टिशतविकल्पानां ताडने द्वे लक्षे अष्टाचत्वारिंशच्छतानि । जघनचपलायां चापरार्द्ध विकल्पैः षोडशभिः पूर्वार्द्धविकल्पानामष्टशताधिकद्वादशसहस्रसंख्यानां ताने तावन्त एव विकल्पाः । तत्र पथ्यापूर्विका मुखचपला यथा “ एकोपि बालचूतः शिखोद्गमैरभिनवैर्मनो दहति । एतत्पुनरधिकं सखि कलकण्ठी तत्र मुखचपला ॥ " १ आदिविपुलापूर्विका मुखचपला यथा मृदुवाच्य एष नैणाक्षि वल्लभस्ते शठोऽन्यविवशमनाः । तर्जय परुषैर्वचनैर्मुखचपलानामयं विषयः ।। " २ अन्तविपुलापूर्विका मुखचपला यथा
८८
८८
| || s | s ||
66
|
|| ||
""
८८
दयितस्तवानुनीतो मया सखि त्वां किलानुनेष्यति सः । तं पादानतमालोक्य मा कटु ब्रहि मुखचपले || ३ एवं सर्वविपुलापूर्विकायां मुखचपलायामुदाहार्यम् । पथ्यापूर्विका जघनचपला यथा तस्या नितान्तचपलान्नेत्रविलासान्विलोक्य बालायाः । को वर्णयेदमुग्धः कुरङ्गिकादृष्टिललितानि ॥ ४ अन्तविपुलापूर्विका जघनचपला यथा " उद्दाममारुत
""