SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ २१८ छंदोनुशासन द्विभन्निकाः षट्पदा इति, सार्द्धच्छन्दांसीति च, सामान्याभिधानेन माग धानां प्रसिद्धाः । यदाह "जइ चत्थुआण हेढे, उल्लाला छंदयम्मि किज्जति । दिवढच्छंदयच्छप्पयकव्वाई ताई वुचंति" इत्यादि । एवं मात्राया अप्युपरि द्विपद्युल्लालका वस्तुकादीनामप्युपरि दोहकादयो द्विमझ्यामेव द्रष्टव्याः वृद्धानुरोधात्तु रद्दा(ड्डा) पृथगभिधास्यत इति सर्वमवदातम् । ८८ द्विपद्यवलम्बकान्ते गीतिस्त्रिभङ्गिका । पूर्व द्विपदी पश्चादवलम्बकस्तदन्ते गीतिरिति त्रिभङ्गिका । यथा “निन्भरदलिअसत्तदलपायवसंकडतडिणिपुलिणिया, सेहालिअपसूणपरपरिमलपुण्णपहा(दा)यपवणया ॥ कुवलयगंधलुद्धफुलंधुअपत्थुअगीतिभंगिआ, पंकयवणकणंतकलहंसीकुलहंकारसंगिआ, ओहट्टिअचिक्खल्लया, निम्मलजलसोहिल्लया, रायरसवदूअया, कलमामोअपसूअया, तिहुअणलच्छीभवणया जोण्हाजलभरिअनहयला. भोअया, कस्स न हरन्ति चित्तयं, एए लोअम्मि सारआ दिअहया ' ८९ त्रिभिरन्यैरपि ॥ अन्यैरपि त्रिभिश्छन्दोभिः श्रतिमुखैस्त्रिभङ्गिका तत्र मञ्जरीखण्डितान्ते भद्रिकागीतिर्यथा “उच्छलंतछप्पयकलगीतिभंगीधरे, विप्फुरंतकलयंठिकंठपंचमसरे, गिज्जमाणहिंदोलालवणपसाहिए, चच्चरिपडहोदामसहसंखाहिए, विअसिअरत्तासोयलए, केसरकुसुमामोअभए, पप्फुल्लियमायंदवणे, धणघोलिरदक्खणपवणे, इअ एरिसम्मि चेत्तए, जस्स न पासम्मि अस्थि पिअमाणुसं, सो कह जिअइ वयंसिए, विद्धो मयरद्धयस्स भल्लिआहिं ।।" ९० गाथस्याद्यार्द्ध समैश्चैर्गात प्राग्वृद्ध(मन्त्य)स्य ते पादः समशीर्षकम् ॥ गाथस्य प्रथमार्द्धमन्त्याद्गुरोरर्वाक् समैश्चगणैवृद्धमन्त्स्य च गुरोःस्थाने ते त्रिमात्रे सति पादश्चे द्भवति तदा तादृशैश्चतुर्भिः पादैः समशीर्षकम् । यथा “ सरसयसुरहि सुस्सायतरुणमायंदमउलमंजरिदलोहक वलणकसायसंसुद्धकंठकलयंठिनिअरकंठोच्छलंतपंचमपलाववोल्लालयंमि, रंदारविंदमयरंदविंदुसंदोहपाणसाणंदभमरनिउरंववहलझंकारमुहलिउज्जाणचारुलच्छीए । तिहुअणमणहरे दक्खिणसमुद्द
SR No.023484
Book TitleChandonushasanam
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1988
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy