________________
छंदोनुशासन चपदाश्चातौ वा मारकृतिः । २४ । पचदाः चिर्वा महानुभावा । २५। षचताश्चापौ पातौ वाप्सरोविलसितम् । २६ । षचाश्चिदौ वा गन्धोदकधारा । २७ । चितौ पचपा वा पारणकम् । २८ । चीः पद्धडिका । २९ । चिपौ पचाता वा रगडाध्रुवकम् । ३० । इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपज्ञच्छन्दोऽनुशासनवृत्तौ षट्पदी-चतुष्पदीशासनःषष्ठोऽध्यायः ।
द्विपदी । १ । दाचदालदाचदालि कर्पूरो णैः । २ । सोऽन्त्यलोनः कुकुमः । ३ । चू लयः । ४ । स भ्रमरपदं अजैः । ५ । षचुदा उपात् । ६ । चूपौ गरुडपदम् । ७ । षचुता उपात् ।८। चुदौ हरिणीकुलं ठजैः । ९ । तद्गीतिसमं अजैः । १० । पुर्धमररुतम् । ११ । पश्चू हरिणीपदम् । १२ । षीचताः कमलाकरम् । १३ । चूतौ कुङ्कुमतिलकावली । १४ । ते रत्नकण्ठिके ठजैः । १५ । पचुपाः शिखा । १६ । चूतौ छद्दणिक।। १७ । चुः स्कन्धकसमम् । १८ । तत् मौक्तिकदाम ठजैः नवकदलीपत्रं ढजैः । २० । षचूदैः कृतेप्वेषु स्त्रीत्वम् । २१ । नृपावायामकम् । २२ । तत्काञ्चीदाम अजैः । २३ । रसनादाम ठजैः । २४ । चूडामणिढजैः । २५ । षचूतैः कृतान्यायामकादीन्युपात् । २६ । चूदौ स्वप्नकम् । २७ । तद्भुजङ्गविक्रान्तं ठजैः । २८ । ताराध्रुवकं ढजैः । २९ । नवरङ्गक तजैः । ३० । षिश्चीः स्थविरासनकम् । ३१ । वृषौ सुभगम् ॥३२॥ षचीषचदाः पवनध्रुवकं ढजैः । ३३ । षचाचिदाः कुमुदं अजैः ।३४। तद्भाराक्रान्तं ठजैः । ३५ । चूतौ कन्दोट्टम् । ३६। पाचुता भ्रमरद्रतं अजैः । ३७ । तत्सुरक्रीडितं ठजैः । ३८ । सिंहविक्रान्तं ढजैः । ३९ । कुङ्कुमकेसरं तजैः ।४०। च्लू बालभुजङ्गमललितम् ॥४१॥ षिचीदा उपगन्धर्व ठजैः । ४२ । तत्संगीत ढजैः ।४३। उपगीतं तजैः । ४४ । चुपौ गोन्दलम् । ४५ । षचूता रथ्यावर्णकं ठजैः ।४६। तच्चच्चरी ढजैः ।४७। अभिनवं तजैः । ४८ । चूषचताश्चपलम् ।१९।