SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ छंदानुशासन स्तौ इत्येवंसंज्ञौ ज्ञेयौ । चतुर्लादीनामपि मादिसंज्ञा माभूदिति नियमार्थमाह-त्रिको त्रयः प्रमाणमनयोस्तो मानमिति (सि ६।४।१६९) के त्रिको । तत्र सर्वग्लौ नौ आदिग्लो ग्यौ मध्यग्लौ नौ अंतग्लौ स्तौ । सर्वेषां न्यासः | sss म | ।।। न ! 5।। भ | 15 ऽ य || s। ज | s। 5 र | ।। 5 स | ऽऽ । त | पठंतिच “ मस्त्रिगुरुस्त्रिलधुश्च नकारो भादिगुरुश्च तथादिलघुर्यः । जो गुरुमध्यो मध्यलघू रः सोऽतगुरुः कथितोऽतलघुस्तः" । इति वर्णगणाः द्वित्रिचतुष्पंचषट्कला दतचपषा द्वित्रिपंचाष्टत्रयोदशभेदा मात्रागणाः ॥ कला मात्रा द्विकलो दसंज्ञः त्रिकलः तसंज्ञः चतुष्कलश्चसंज्ञः पंचकलः पसंज्ञः षट्कलः षसंज्ञः इति द्वित्रिचतुष्पंचषण्णामादिप्रतीकेन कृतृरासदिवादरेत्यादिवत् दादिसंज्ञा मात्रागणाः । ते च यथासंख्यं द्वित्रिपंचाष्टत्रयोदशभेदाः । तत्र दगणो द्विभेदः | s! ।।। तगणस्त्रिभेदः ||5| s। | ।।। | चगणः पंचभेदः । ऽऽ ।। ।। ।।।।।।।। पगणोऽष्टभेद: | 155 / 5। | ।।।s | ss। | ।।5।।5।। | ।।।।।।।। | पगणस्त्रयोदशभेदः | sss! ।। ss | । ऽ । ऽ | 5 ।। | ।।।। || 5 || ।ऽ। | ।।। ।। | s 5 ।। | ।।७।। ।।5।।। | 5 ।।।।।।।।।।।। “सर्वगः सर्वल्लो दस्त, आदिमांतिमसर्वलः । सर्वोतमध्यमाद्याच समस्तलो मतश्च सः २ प आईतल घुलातः स्यादुपान्त्यर रुः सच । आहुत्तर गुरुः सेपि गुर्वादिः सर्वलोपिच २ षः सर्वगो याद्यलः स्यादाद्योपान्त्यलघुस्तथा । आद्यांतिमगुरुश्चैव पर्यंतगुरुरेवच ३ आधुतल उपांत्याद्यग उपांत्यगुरुस्तथा । याद्यगो मध्यगश्चाद्युत्तरगादिश्च सर्वलः ४ इति संग्रहश्लोकः ।। • समानेनैकादिः ग्लौ ॥ मादयो दादयश्च समानेन लक्षिता एकादिसंख्या भवति । यावतिथः समानस्तावतिथा गादयोऽपि गृह्यते गं गा गि गी गु गू गृ D ग्लै ग्लें एवं लादयोपि । ० इस्वो लजु ॥
SR No.023484
Book TitleChandonushasanam
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1988
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy