________________
छंदोनुशासन परिशिष्ट - १
मस्ताः सिंहाक्रान्ता
मभ्ना विश्चन्द्रलेखा
मसागाः सभासाः
मरुजगाः शुद्धविराट्र
२.१४६
म जागावेक रूपम् मात् तौ गौ शालिनी २.१३५
मात्रा वर्णीना गो माद्रम्ययाश्चन्द्रलेखा मालागलितकपादान्ते मिर्यो चित्रा
मी: कल्याणम्
मुः कामक्रीडा
मुगौ कामुकी भौ नौ गः कुमुदिनी मो भौगो वा
२.१०५
२.३०४ ३.१३
२.१०९
मो भनौ तौ गौ मन्दा मोरो सो ल्गो जया
मौ जौ गः श्रेयोमाला मौ तनिसा मत्तक्रीडा
४.२४
२.२५०
४.९१
२.२४९
२.१७३
२.२६२
२.२६६
२.१२३
२.१३७
२.२९०
२.२२६
२.२०१
२.३४८
मौ तनीजभ्राः
२.३८५
मौ तो नीलगा मत्ताकीडा २.३५९
मौयौ वैश्वदेवी तन्जभ्राः कुरङ्गका तौ सौ गावसंबाधा
तौ सौ तौ गो
तौ सौ रौ गः
स्तौ तौ निर्सगाः
तौ सौ गो मत्त स्तौ स्तौ त्गौ कोमल
२.२८५
स्तौ खौ गः कोदुम्भो २.२१६ ब्रस्तर्गाः सुरनललिता नौ गौ हंसरुतम्
२.२८०
२.७९
२.१७७
२.३११
२.२३०
२.३२८
२.३२७
२.३८२
२.१९९
स्नो नौ गः प्रहर्षिणी
नौ नौ म्यौ लगौ
म्भन्जभ्राश्चलम् भन्या गौ कुटिलम् म्भौ गः सरलम्
भौ न्मौ न्गौ मदन
म्भौ न्यौ रौ केसरम
भौ स्मौ जलधर म्यौ सुनन्दा
म्रम्यल्गा ज्योत्स्ना
लगपासा विद्रुमः
म्रौ तटी
म्रौ तौ गौ लक्ष्मी:
म्रौ मः सौ गौ
मलगाः सावित्री
सज्भगगाः स्नजगाः
सौ गो मदलेखा
सौ ज्सौ ज्सौ ज्गौ
सौ सौ तौ भौ सौ सौ सौ शार्दुल
सौ सौ सौ गो
सौ मुकुलम्
सौ भौगावलोला
यः केशा
यथेष्टं मालागाथ:
यथेष्टं रा मत्तमातंगः
यथोत्तरमेकैकरवृदधा याः सिंहविक्रान्तः सिंहविक्रीडः युग्जोपहासिनी युजि तिसृभ्यो गः
१७३
२.१९७
२.३४०
२.३०५
२.२४१
२.६१
२.२७५
२.३०६
२. १७८
२.४८
२.२२७
२.१२
२.३४
२.२२५
२.३३२
२.३०
३.४८
२.५५
२.३५७
२.३७१
२.३१०
२.३२२
२.४२
२.२२१
२.१२
४.२२
२.३९४
२.३४४
२.३९२
२.३९६
३.६४
३.५६