________________
इंदौनुशासन भिनवभिश्च यतिः । यथा “इह किमु विलसति सर्वऋतुश्रीः किन्तु मृगाक्षी बहुजनजडिमविजृम्भणहेतुः कन्दरदावा । अभिनवमृदुतरपल्लवपाणिः सम्भृततृष्णासमुदितनिबडपयोधरभारा पङ्कजवक्त्रा" ३१६ सज्नम्साः सुरभित्रिः ॥ सनजनभसाः। त्रि.रिति त्रीन्वारान् पञ्चभिर्यतिः पञ्चभिः पञ्चभिः पञ्चभिश्च यतिरित्यर्थः । यथा “स्फुटदुज्वलवकुलाकुलमधुपावलिरसितैः पवनाहतलवलीदलपटलैरतिचपलैः । मदने प्रियसुहृदि प्रतिभुवनं कृतविजये सुरभिर्धवमिह गायति परिनृत्यति मुदितः"३१७ ०यमौ सौ सौ क्रीडा चचैः।। यमनसतसाः चचैरिति षड्भिः षभिर्यतिः । यथा “ यदि प्राप्तो बन्धं यदि विरहितो विन्ध्याचलभुवा वियुक्तः कान्ताभिर्यदि च तदपि स्तम्बेरमपते । नरेन्द्रस्ते पूजां रचयति सदा किञ्चैष भवता रणक्रीडामैत्री घटयति ततो मा गाः शुभमिमाम् ' ३१८ ० सौ म्तौ भ्रौ हरिणीपदं चधैः । नसमतभराः चधैरिति षभिश्चतुर्भिश्च यतिः यथा “ अधिगुणधनुर्दडं पश्यन् लुब्धकं गहने वने सरभसम पक्रामन्न्यकुश्चिन्तयन्निति ताम्यति। सरसमधुरोद्गारंगीतैर्वागुराभिरिव प्रियाऽहह निगडिता दत्ते नैषा साम्प्रत हरिणीपदम्" ३१९ ० भीन्या भङ्गिः ॥ भगणचतुष्टयं नयौ च । यथा “ मा कुरु सम्पदि सम्मदमापदि विसृज विषादं दीनजनेषु कृपां कुरु संस्मर चिरपुरुषाणाम् । संत्यज पापचरित्रमुदञ्चय सुचरितमालामद्भुतभङ्गिरियं पुरुषोत्तमसरणिरनिन्द्या " विच्छित्तिरितिकश्चित् । ३२० ० स्जौ स्जौ, त्रौ बुबुदम् ॥ सजसजतराः । यथा “ असमं दधन्नयपयोगभीरमध्यः सनातनो, विमलो जयत्यविरतं जिनेन्द्रसिद्धान्तवारिधिः । अतिपेशलैर्गमगणैस्तरङ्गिते यत्र सर्वदा, क्षणदृष्टनष्टतनुभिः कुदृष्टिभिर्बुबुदायितम् " ३२१ ३६ अतिधृत्यां म्सौ सौ तौ गः शादलविक्रीडितं छैः । मसजसततगाः । छैरिति द्वादशभिर्यतिः यथा “क्ष्माभृत्पुङ्गव कोशकन्दरमुखान्निर्गत्य ते सङ्गरक्रीडासून्मदवैरिवारणघटाकुम्भस्थलीः पाटयन् । दंष्ट्रालो नवलममौक्तिकमणिस्तौमैरसृग्लेखया जिह्वालः करवाल एष तनुते शाल